SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४० जम्बूद्वीपप्रज्ञप्तिसूत्रे रवेण-शब्देन महता महता समुद्रः शब्दभूतमिव कुर्वाणाः मेरुं परिवर्तन्ते इति क्रियासम्बन्धः, किं विशिष्टं मेरुं तत्राह-'अच्छं' इत्यादि, अच्छं पब्धयरायं' अच्छम् अतीव निर्मल जाम्बूनदमयत्वात् रत्नबकुलत्वाच पर्वतराज-पर्वतेन्द्रम् 'पपाहिणावत्तमंडलचार' प्रदक्षिणावर्त मण्डलचारम्, तत्र प्रकर्षेण सर्वासु दिक्षु पिदिक्षु च परिभ्रमणं कुर्वतां चन्द्रादीनां दक्षिण दिग्भागे एव मेरुर्भवति यस्मिन् आवर्तने मण्डलपरिभ्रमणलक्षणे स प्रदक्षिणः, प्रदक्षिण आवत्तों येषां मण्डलानां तानि प्रदक्षिणावर्तमण्डलानि तेषु यथाचारो भवति तथा, क्रिया विशेषणम् तेन प्रदक्षिणावर्तमण्डले चारं-गमनं यथा स्यात् तथा 'मेरुं अणुं परियटुंति' मेरु पर्वतराज मनुपर्यटन्ति-परिवर्तन्ते, अर्थात् सर्वेऽपि चन्द्रादयो ज्योतिष्कदेवाः समयक्षेत्रवर्तिनः मेरु परितः प्रदक्षिणावर्त मण्डलचारेण भ्रमन्तीति चतुर्दशं द्वारम् ।। सू० ९॥ । चतुर्दशद्वारे नवमं सूत्रं व्याख्याय पञ्चदशद्वारे दशमं सूत्रं व्याख्यातुमाह-'तेसिणं मंते' इत्यादि, मूलम्-तेसि णं भंते ! देवाणं जाहे इंदे चुए भवइ से कहमियाणिं पकरेंति ? गोयमा ! ताहे चत्तारि पंच वा सामाणिया देवा ते ठाणं उव. संपजित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववष्णे भवइ । इंद टाणे णं भंते ! केवइयं कालं उववाएणं विरहिए ? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं छम्मासे उववाएणं विरहिए । बहियाणं भंते ! माणु. स्सुत्तरस्स पव्वयस्स जे चंदिम जाव तारारूवा तं चेव णेयव्वं णाणतं विमाणोववपणगा जो चारोववण्णगा चारट्रिइया णो गइरइया णो आवाज करते हुए तथा कल कल शब्द करते हुए उस सुवर्णमय होने से एवं रत्न बहुल होने से अत्यन्त निर्मल-ऐसे पर्वतराज की-समय क्षेत्रवता मेरु की प्रदक्षिणावर्त मण्डलगति से नित्य प्रदक्षिणा किया करते हैं। जिस मंडल परिभ्रमण में मेरु दक्षिण दिग्भाग में ही होता है वह प्रदक्षिण है यह प्रदक्षिण आवर्त जिस मंडलों का होता है वे प्रदक्षिणावर्त मण्डल हैं इन में जैसे गति होती हैं इस गति के अनुसार वे मेरु पर्वत की प्रदक्षिणा किया करते है । " प्रदक्षिणावर्त मंडल चार" यह क्रिया विशेषण है ? १४ वां द्वार समाप्त ॥ કલ શબ્દ કરતા તે સુવર્ણમય હોવાથી તેમજ રત્ન બહુલતાથી અત્યંત નિર્મળ એવા પર્વતરાજની–સમય ક્ષેત્રવત મેરુની પ્રદક્ષિણાવર્ત મંડળ ગતિથી નિત્ય પ્રદક્ષિણા કરતા રહે છે. જે મંડળ પરિભ્રમણમાં મેરુ દક્ષિણ દિભાગમાં જ હોય છે તે પ્રદક્ષિણ છે. આ પ્રદક્ષિણ આવર્ત જે મંડળના હોય છે. તે પ્રદક્ષિણાવર્ત મંડળ છે એમાં જેવી ગતિ હોય છે આ ગતિ મુજબ तमा २५तनी प्रक्षिए। २।२३ छ. 'प्रदक्षिणावर्तमंडलचार' मा या विशेषण छ. ॥६॥ છે ચતુદશ દ્વાર કથન સમાપ્ત છે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy