SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ८ दूरासन्नादिनिरूपणम् गच्छति नो अपुढे गच्छंति' स्पृष्टमेव क्षेत्रं गच्छतो नो अस्पृष्टं क्षेत्रं गच्छत इति । इह खलु सूर्यस्य बिम्बेन सह स्पर्शनं सूर्यबिम्बावगाहक्षेत्रादन्यत्रापि संभव स्पर्शनाया-अवगाहनातोsधिकविषयत्वात् तस्मात् कारणात् पुनः प्रश्नयति-'तं भंते' इत्यादि, 'तं भंते !' तत् क्षेत्रं खलु भदन्त ! 'भोगाढं गच्छंति, अणोगाढं गच्छति' स्पृष्टं क्षेत्रमवगाढम् -सूर्यबिम्बेनाश्रयीकृतमधिष्ठितं गच्छतोऽथवा-अनवगाढं सूर्यबिम्बेन सहानाश्रयीकृत मनधिष्ठितं गच्छत इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'ओगाढं गच्छंति नो अणोगाढं गच्छंति' अवगाढमेव क्षेत्रं गच्छतः सूयौं, नो अनवगाढं क्षेत्रं गच्छतः, आश्रितस्यैव क्षेत्रस्य त्याग संभवात् नतु अनाश्रितस्य त्यागो भवतीति । 'तं भंते ! कि अणंतरोगाढं गच्छंति परंपरोगाढं गच्छंति' तद भदन्त ! किम् अनन्तरावगादम् अव्यवधानेनाधिष्ठितं क्षेत्रं गच्छतः अथवा परम्परावगाढं व्यवधानेनाधिष्ठितं क्षेत्रं गच्छत इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अणंतरोगाढं गच्छंति णो परंपरोगाढं गच्छंति' अनन्तरावगाढं क्षेत्र गच्छतः सूयौँ न परम्परावगाढं क्षेत्रं गच्छतः, अयं भावः-यस्मिन आकाशखण्डे यः सूर्यमण्डलावयवः अव्यवधानेनावगाढः स सूर्यमण्डलावयवः तमेवाकाशखण्डं गच्छति नतु पुनरपरमण्डलावयवावगाढम् तस्य व्यवहितत्वेन परम्परावगाढत्वादिति । तच्चानन्तरावगाढं क्षेत्रमल्प इस प्रश्न के उत्तर में प्रभु कहते हैं हे गौतम ! वे सूर्य अबगाढ क्षेत्र पर ही चलते हैं अनवगाढ क्षेत्र पर नहीं चलते हैं। क्योंकि आश्रित क्षेत्र का ही त्याग संभव है, अनाश्रित क्षेत्र का नहीं । 'तं भंते किं अणंतरोगाढं गच्छंति परंपरी गाढं गच्छंति' हे भदन्त ! उन सूर्यों द्वारा जो क्षेत्र अवगाढ होता है कि जिस पर ये चलते हैं वह अनन्तरावगाढ-किसी व्यवधान से अव्यवहित होता है, या व्यवधान से व्यवहित होता है ? इसके उत्तर में प्रभु कहते हैं-हे गौतम ! वह क्षेत्र व्यवधान विना का होता है व्यवधान सहित नहीं होता है। तात्पर्य ऐसा है कि जिस आकाश खण्ड में जो सूर्य मण्डलावयव अव्यधान से अब गाढ है वह सूर्यमण्डलावयव उसी आकाश खण्ड में चलता है अपर मण्डलावगाढ आकाश खण्ड में नहीं चलता है । क्योंकि व्यवहित होने से उसमें परम्पराઆશ્રયીકૃત હોતા નથી–અનધિષ્ઠિત હોય છે? એ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે-હ ગૌતમ ! તે સૂર્યો અવગાઢ ક્ષેત્ર પર જ ચાલે છે, અનવગાઢ ક્ષેત્ર પર ચાલતા નથી. કેમકે माश्रित क्षेत्रने त्या समवे छे. मनाश्रित बना न. 'तं भंते ! कि अणंतरो गाढं गच्छंति पर परोगाढं गच्छति' है महत! ते सूर्या १३२ अगाढ हाय छ, કે જેના પર એ સૂર્યાં ચાલે છે–તે અનંતરાવગાઢ-કોઈ પણ જાતના વ્યવધાનથી અવ્યવહિત હોય છે. અથવા વ્યવધાનથી વ્યવહિત હોય છે ? એના જવાબમાં પ્રભુ કહે છે હે ગૌતમ! તે ક્ષેત્ર વ્યવધાન વગરનું હોય છે. વ્યવધાન સહિત થતું નથી. તાત્પર્ય આ પ્રમાણે છે કે જે આકાશખંડમાં જે સૂર્યમંડલાવયવ અવ્યવધાનથી અવગાઢ છે તે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy