SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे इति नियमात् नो शब्दो निषेधार्थकः ततश्च हे गौतम ! तौ सूयौं अतीतं क्षेत्रं नातिकामतः अतीतक्रियाविषयीकृते वस्तुनि वर्तमानिकक्रियाया असंभदेन तादृशक्रियाया व्याप्तेरभावात्, किन्तु 'पडुप्पण्णं खेतं गच्छंति' प्रत्युत्पन्नं वर्तमानकालिकं क्षेत्रं सूयौँ गच्छतोऽतिक्रामतः स्वकीयगल्या, वर्तमानक्रियायोग्ये वस्तुनि वर्तमानक्रियायाः संभवात् ‘णो अणागयं खेत्तं गच्छति त्ति' नो अनागतं क्षेत्रं गच्छत इति, अत्रापि नो शब्दो निषेधार्थकः तथाच सूयौँ अनागतं भविष्यद्गतिक्रियोपलक्षिनं क्षेत्रं स्वकीय वार्तमानिक गतिक्रियया न व्याप्नुतः, भविष्यत् क्रियायोग्ये वस्तुनि वर्तमानक्रियाया असंभवादिति । ___ सम्प्रति-गतिविषयीकृतं क्षेत्रं कीदृग्भवेदिति प्रष्टुमाह-तं भंते' इत्यादि, 'तं भंते ! किं पढें गच्छंति जाव नियमा छदिसिं' तत क्षेत्रं खलु भदन्त ! सूयौं स्पृष्टं-स्पर्शनक्रिया विषयीकृतं गच्छतः, आहोस्विद-स्पृष्टं गच्छतो यावन्नियमात् षड्दिशि, अत्र यावत्पादेन 'कि अपुढे गच्छति, गोयमा ! पुढे गच्छं ते नो अपुढे गच्छंति, तं भंते ! ओगाढं गच्छंति जम्बूद्वीपस्थ दो सूर्य अतीत क्षेत्र पर संचरण नहिं करते हैं । 'अमानोना प्रतिषेध' के अनुसार यहां नो शब्द निषेधार्थक है । अतीत क्रिया द्वारा विषयी कृत वस्तु में वर्तमान काल तक क्रिया की असंभवता है अतः ऐसी क्रिया द्वारा व्याप्ति की असंभवता से 'पडप्पन्न खेतं गच्छंति' वे दो सूर्य वर्तमान कालिक क्षेत्र पर संचरण करते हैं, तथा वर्तमान क्रिया योग्य वस्तु में वर्तमान क्रिया की ही संभवता होती है अतः 'णो अणागयं खेतं गच्छंति ति' वे दो सूर्य-अना. गतक्षेत्र पर संचरण नहीं करते हैं।। 'तं भंते ! कि पुटुं गच्छंति जाव नियमा छद्दिसिं' ___ अब गौतमस्वामी प्रभु श्री से ऐसा पूछते हैं कि गति विषयी कृत क्षेत्र कैसा होता है ? क्या हे भदन्त ! वह उन दो सूर्यो को स्पर्शन क्रिया द्वारा स्पृष्ट होता है उस पर ये संचरण करते हैं ? या वह उनकी स्पर्शन क्रिया द्वारा अस्पृष्ट -गोयमा ! नो तीयं खेतं गच्छंति' 3 गौतम ! बी५२५ मे सूर्या मतात क्षेत्र ५२ सय२९५ ४२ता नथी. 'अमानोना प्रतिषेध' भुम मी 'नो' श६ निषेधार्थ छ. मतीत ક્રિયા વડે વિષયીકૃત વસ્તુમાં વર્તમાનકાળ સુધી ક્રિયાની અસંભવતા છે એથી આવી ક્રિયા १४ व्यासिनी असमताथी 'पडुप्पन्नं खेत्तं गच्छंति' ते मे सूर्या पत भाना क्षेत्र પર સંચરણ કરે છે તેમજ વર્તમાન ક્રિયા વસ્તુમાં વર્તમાન ક્રિયાની જ સંભવતા आयछ मेथी ‘णो अणागयं खेतं गच्छंति ति' ते मे सूर्या मनात क्षेत्र ५२ सय२६॥ ४२ता नथी. 'तं भंते ! किं पुटुं गच्छंति जाव नियमा छदिसिं' ३३ गौतमस्वामी प्रभुने सेवी રીતે પ્રશન કરે છે કે ગતિ વિષયી કુત ક્ષેત્ર કેવું હોય છે? હે ભદંત ! શું તે બે સૂર્યોની સ્પર્શન ક્રિયા વડે સ્પષ્ટ હોય છે. તેની ઉપર તે સંચરણ કરે છે? અથવા તે તેમની પર્શન ક્રિયા વડે અસ્પૃષ્ટ હોય છે. તેની ઉપર તે સંચરણ કરે છે? અહીં યાવત્ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy