SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ८ दूरासन्नादिनिरूपणम् ११३ एव तदा उद्गमनादिमुहूर्तेषु कथं भिन्नरूपेण लोकानां प्रतीतिविषयो भवति, प्रतीयते व प्रातः काले सायङ्काले च दूरसमीपवती मध्याह्नसमये च दूरवर्तीति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा !" हे गौतम! 'लेस्सापडिधाएणं उग्गमणमुहु तंसि दरे य मूले यदीसंतित्ति' लेश्या प्रतिधातेन, तत्र लेश्यायाः सूर्यमण्डलगततेजसः प्रतिधातेन दुरतरत्वा दुदयदेशस्य तदपसरणेनेत्यर्थः उद्गमनमुहूर्ते च दूरे मूले च दृश्येते, लेश्यायाः प्रतिधाते सुखदृश्यत्वेन स्वभावतो दूरस्थोऽपि सूर्यः लोकानामासन्नप्रतीति समुत्पादयति, 'लेस्साहितावेणं' लेश्यामितापेन लेश्यायाः सूर्यमण्डलगततेजसः अभितापेन प्रतापेन सर्वत स्तेजसो विसर्पणेनेत्यर्थः 'मझंति य मुहुत्तंसि मूले दूरे य दीसंति' मध्यान्तिकमुहर्ते मूले च दूरे च दृश्येते, मध्याह्नसमये समीपस्थोऽपि सूर्यः तीव्रतेजसा दुर्दर्शत्वेन लोकानां दूरप्रतीति जनयति, एवमेव समीपवर्तित्वेन दीप्तलेश्याकत्वं दिवसवृद्धि धर्मादयश्च, तथादरतरत्वेन मन्दलेश्याकत्वं दिवस हानि शीतादयश्च भावा वक्तव्याः, इति । 'लेस्सापडिधाएणं अत्थमणमुहुतंसि दूरे मूले य दीसंति' लेश्याप्रतिघातेन लेश्यायाः-सूर्यमण्डलगततेजसः प्रतिघातेन दूरतरत्वात् अस्तमयनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघातात् सुखदृश्यत्वेन स्वभावतो दूरस्थोऽपि सूर्यः लोकानां समीपबुद्धिं जनयतीति, ‘एवं खलु गोयमा ! तंचेव हुए पास में दिखते हैं, मध्याह्नकाल में पास में रहते हुए दूर दिखते हैं और अस्तकाल में दूर रहते हुए पास में दिखाते हैं ? तात्पर्य इस प्रश्न का यही है कि यदि सूर्य सर्वत्र ऊंचाई की अपेक्षा बराबर प्रमाणवाला है तो उद्गमनादि कालों में वह भिन्न रूप से लोकों की प्रतीति का विषय क्यों होता है ? प्रातः काल और सायंकाल वह दूर समीपवर्ती एवं मध्याह्न काल में वह दरवर्ती प्रतीत तो होता ही है इस प्रश्न के उत्तर में प्रभुश्री कहते हैं (गोयमा ! लेस्सापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंतित्ति) हे गौतम! सूर्यमण्डल गत तेज के प्रतिघात से उदय देश के दूरतर होने के कारण तेज के नहीं તે પછી ઉદ્દગમનાદિકાળમાં તે ભિન્ન રૂપથી લેકેની પ્રતીતિને વિષય શા માટે થાય છે? પ્રાતઃકાલમાં અને સાયંકાલે તે દૂર-સમી પવતી તેમજ માહુકાળમાં નિકટવર્તી હોવા छताये इवती प्रतीत याय छ. येन वासभा प्रभु ३ छ–'गोयमा ! लेस्सा पडिधाएणं उग्गमणमुहु तंसि दूरे य मूले य दीसंतीति' हे गौतम ! सूर्य भ31 तना प्रतिवातथा ઉદય પ્રદેશ દરતર હોવાથી તેની અબ્બાપ્તિથી ઉદયકાળમાં તે સ્વભાવતઃ દૂર હોય છે પરંતુ વેશ્યાના પ્રતિઘાતના કારણે સુખદશ્ય હેવાથી તે પાસે છે એવું દેખાય છે. 'लेस्साहितावेणं' भने न्यारे सूर्यभरात ते प्रय' ५६ लय छे तम०४ सर्वत्र प्यास 2 m4 छे त्यारे ते 'मझंतिय मुहुर्तसि मूले दूरेय दीसंति' मध्याह्नमा लापता જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy