SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ ७८० जम्बूद्वीपप्रज्ञप्तिसूत्रे याम्येष्वष्टसु विजयेषु शीतोदाया उत्तरेषु अष्टसु विजयेषु चैकैकभावेन पोडश रक्ताः षोडश रक्तवत्यश्च, एवं चतुःषष्टिः, द्वादश च पूर्वोक्ता अन्तर्नयः सर्व सङ्कल ने पट्सप्ततिरिति, कुण्डप्रभवानां तु शीता शीतोदापरिवारभूतत्वेनासंभवदपि महानदीत्वं स्वस्वविजयगतचतुर्दश सहस्रपरिवारसंपयुक्तत्वेन महानदीत्वमिति, ‘एवामेव सपुवावरेणं जंबुद्दीवे' दीवे णउति महाणईओ भवंतीति मक्खाय' एवमेव-पूर्वकथितप्रकारेण सपूर्वापरेण सर्वसंकलनया जम्बूद्वीपे सर्वद्वीपमध्यद्वीपे इत्यर्थः नवति महानद्यो भवन्तीत्याख्यातं मया तथा अन्यैश्च तीर्थङ्करैरिति । 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे 'भरह एस्वएसु कइमहागईओ पनत्ताओ' भरतैरवतवर्षेषु कति-कियत्संख्यका महानद्यः प्रज्ञप्ता:-कथिता-इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि महाणईओ पन्नत्ताओ' और १६ सिन्धु नदियां बहती हैं । तथा शीतोदा के याम्य आठ विजयों में एवं शीतादा के उत्तर के आठ विजयों में एक एक नदी बहने से-१६ रक्ता और १६ रक्तवती नदियां बहती हैं 'इस तरह ये ६४ तथा १२ पूर्वोक्त अन्तनदियां ये सब मिलकर ७६ कुण्डप्रभवा महानदियां हैं । यद्यपि कुण्डप्रभवा नदियों में शीता शीतोदा के परिवारभूत होने से महानदीत्व संभवित नहीं होता है परन्तु फिर अपने अपने विजयगत चतुर्दश सहस्र नदियों के परिवारभूत होने से उनमें महानदीत्व बन जाता है । 'एवामेव सपुत्वावरेणं जंबुद्दीवे दीवे णउति महाणईओ भवंतीति मक्खायं'-इस तरह इस जम्बूद्वीप नामके द्वीपमें कुल मिलकर ९० महानदियां हैं। ऐसा तीर्थकरों का आदेश है।। ___ 'जंबुद्दीवेणं भंते ! दीवे भरहएरवएसु-वासेसु कई महार्णईओ पन्नत्ताओ' हे भदन्त ! इस जम्बूद्वीप नामके द्वीपमें जो भरत क्षेत्र एवं ऐरवत क्षेत्र हैं उनमें कितनी महानदियां हैं ? इसके उतर में प्रभु कहते हैं-'गोयमा ! चत्तारि महा. મહાનદી વહે છે. એનાથી ૧૬ ગંગા અને ૧૬ સિધુ નદીઓ વહે છે. તથા શીતાદાના યામ્ય આઠ વિજયોમાં તેમજ શીતેદાના ઉત્તરના આઠ વિજેમાં એક–એક નદી વહે છે તેથી ૧૬ રક્તા અને ૧૬ રક્તાવતી નદીઓ વહે છે. આ પ્રમાણે ૬૪ તેમજ ૧૨ પૂર્વોક્ત અંતર્નાદીઓ આમ બધી મળીને ૭૬ કુંડપ્રભવા મહાનદીઓ છે. જોકે કુડપ્રભાવ નદીઓમાં શીતા-શીદાના પરિવારભૂત હોવાથી મહાનદીત્વની સંભાવના શકય નથી પણ છતાં એ પિત–પિતાના વિજયગત ચતુર્દશ સહસ્ત્ર નદીઓના પરિવારભૂત હોવાથી તેમનામાં મહાનદીત્વ भावी तय छे. 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे णउति महाणईओ भवंतीति मक्खायं' આ પ્રમાણે આ જંબૂઢીપ નામક દ્વીપમાં બધો મળીને ૯૦ મહાનદીઓ આવેલી છે એવી ताशनी भासा छ. 'जंबुद्दीवेणं भंते ! दीवे भरह एरवएसु-वासेसु कई महाणईओ पन्नत्ताओ' 3 मत ! આ જંબુદ્વીપ નામક દ્વીપમાં જે ભરતક્ષેત્ર તેમજ અરવત ક્ષેત્ર છે તેમાં કેટલી મહાનદીઓ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy