SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ७६६ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्राणि पञ्चशताधिकानि, तेषु पूर्वोक्ताङ्गुलराशौ प्रक्षिप्तेषु जातोऽङ्गुलराशि:-त्रीणिलक्षाणि त्रिंशत्सहस्राणि पश्चशताधिकानि एतेषां धनुरानयनाय षण्णवति संख्यया भागे हृते सति लब्धानि धनुषां पञ्चत्रिंशच्छताऽनि पञ्चाशदधिकानि शेष षष्टिरकुलानि अस्य धनुषोराशे गव्यूतानयनाय सहस्रद्वयेन भागे हृते सति लब्धमेकं गव्यतं शेषं धनुषां पञ्चदशशतानि पश्चदशदधिकानि सर्वसङ्कलनया योजनानां सप्तकोटिशतानि नवति कोट यधिकानि षट्पश्वाशल्लक्षाणि चतुर्नवति सहस्राणि शतमेकं पञ्चाशदधिकम् ,....गव्यूतमेकं धनुषां पञ्चदशशतानि पश्चाशदधिकानि अङ्गुलानां पष्टिरिति योजनद्वारम् ॥ ___ सम्प्रति वर्षद्वारं दर्शयितुमाह-'जंबुद्दीवेणं' इत्यादि । 'जंबुद्दीवेणं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'कइ वासा पन्नता' कति-कियत्संख्यकानि वर्षाणि भरतादीनि क्षेत्राणि प्रज्ञप्तानि-कथितानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सत वासा पन्नत्ता' सप्तसंख्यकानि वर्षाणि भरतादीनि प्रज्ञप्तानिकथितानि, तानि कानि सप्तवर्षाणि इत्याशङ्कायां तानि दर्शयितुमाह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा-'भरहे एरवए हेमवए हिरण्णवए हरिवासे रम्मगवासे महाविदेहे' भरतंबनाने के लिये ९६ का भाग देने पर ३५१५ धनुष आते हैं शेष नीचे ६० वचते हैं इस धनुषराशि के गव्यूत होता है तब तक एक गव्यूत आता है शेष स्थान में १५१५ बचते हैं इन सव की संकलना से ७ सौ करोड (७ अरब) ९० करोड ५६ लाख ९४ हजार १५० योजन १ गव्यूत १५-१५ धनुष ६० अंगुल यह 'गाउयमेगं' इत्यादि गाथोक्त प्रमाण निकल आता है। योजनद्वार समाप्त ॥ । वर्षद्वार वक्तव्यता ___ 'जंबुद्दीवेणं भंते ! दीवे कति वासा पण्ण ता' हे भदन्त ! इस जम्बूद्वीप नामके द्रोप में कितने वर्ष-क्षेत्र कहे गये हैं ? उ तर में प्रभु कहते हैं-'गोयमा ! सत. वासा' हे गौतम ! इस जम्बूद्वीप नाम के होप में सात क्षेत्र कहे गये हैं। 'त ભાગાકાર કરવાથી ૩૫૧૫ ધનુષ થાય છે. નીચે શેષમાં ૬૦ વધે છે. આ ધનુષ રાશિને ગભૂત બનાવવા માટે બે હજારને ભાગાકાર કરે પડે છે. કેમકે બે હજાર ધનુષનો એક ગભૂત થાય જ્યારે એક ગભૂત આવે છે ત્યારે શેષ સ્થાનેમાં ૧૫૧૫ વધે છે. એ બધાની સંકલનાથી ૭ કરોડ (૭ અબજ) ૯૦ કરોડ ૫૬ લાખ ૯૪ હજાર ૧૫૦ એજન (૭૯૦૫૬૯૪૧૫૦) ૧ गच्यूत १५-१५ धनुष १० मा 'गाउयमेगं' त्यात प्रभा नीजी सा छे. જનદ્વાર સમાપ્ત વર્ષ દ્વર વક્તવ્યતા 'जंबुद्दीवेणं भते ! दीवे कति वासा पण्णत्ता' ३ मत ! दी५ नाम दीपमा टमा -क्षेत्र मां मावेना छ ? वासभा प्रभु ४३ छ-'गोगमा ! स तवासा' हे गौतम ! २ भूदी५ नाम द्वीपमा सात क्षेत्र पाम आवे . 'तं जहा' तमना જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy