SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ७४६ जम्बूद्वीपप्रज्ञप्तिसूत्रे देवानुप्रियाः ! इति सम्बोधनम् तथा च हे देवानुप्रियाः ! भवतां मध्ये यः खलु अनिर्दिष्ट नामा तीर्थङ्करस्य तीर्थङ्करमातु वोपरि अशुभं मना, प्रधारयति दुष्टं संकल्पयति 'तस्सणं अज्जगमंजरिआ इव सयधा मुद्धाणं फुट्टउत्तिकटु धोसणं धोसेह' तस्य खलु अशुभं मनः प्रधारयतः आर्यकमञ्जरिकेव आर्यको नाम वनस्पति विशेषः यः 'आजओ' इति भाषाप्रसिद्धः, तस्य मञ्जरिकेव मूर्द्धा शतधा स्फुटतु इति कृत्वा इत्युक्त्वा घोषणां धोषयत उदघोषणां कुरुत 'धोसिता' धोषयित्वा 'एयमाणत्ति पच्चप्पिणह' ति एता माज्ञप्तिका प्रत्यर्पयत इति 'तएणं ते अभियोगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति' ततः खलु ते आभियोगिकाः देवाः, जाव एवं देव तथाऽस्तु इति कथयित्वा आज्ञायाः, वचन प्रतिश्रृण्वन्ति स्वीकुर्वन्ति अत्र यावत्पदात् हृष्टतुष्ट चित्तानन्दिताः प्रीतिमनसः परमसौमस्यिता: हर्षवशविसर्पहृदयाः, इति ग्राह्यम् 'पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'सकस्स देविंदस्स य जेणं देवाणुप्पिया तित्थयरस्स तित्थयरमाऊए वा असुभ मणं पधारेइ तस्स णं अज्जगमंजरियाइव मुद्धाणं फुटउति कटु घोसणं घोसेह' आप सब भवनपति वानव्यन्तरज्योतिष्क और वैमानिक देव और देवियों सुनों कि जो देवानुप्रिय ! तीर्थकर या तीर्थकर माता के सम्बन्ध में अशुभ संकल्प करेगा उसका मस्तक-आर्यक वनस्पति विशेष-की मंजरिका की तरह सौ सौ टुकडे रूपमें हो जावेगा ऐसी 'घोसित्ता एयमाणतियं पच्चप्पिणहति' घोषणा करके फिर मुझे खवर दो 'तए णं से आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुणति' इस प्रकार से शक के द्वारा कहे गये उन आभियोगिक देवों ने उसकी आज्ञाको हे स्वामिन् ! ऐसा ही घोषणा हम करेंगे इस प्रकार कहकर उसकी आज्ञाको स्वीकार करलिया यहां यावत्पद से 'हृष्ट तुष्ट चित्तानंदिताः प्रीतिमनसः परम सौमनस्थिता हर्षवशविसर्पहृदयाः' इस पाठका संग्रह हुआ है 'पडिसुणि ता सक्कस्स देविंदस्स देवरणो अंतियाओ पडिणिक्कमंति' अपने स्वामी देवेन्द्र य जेणं देवाणुप्पिया तित्थयरस्स तित्थयरमाऊए वा असुभ मणं पधारेइ तस्सणं अंजगमंजरिया इव मुद्धाणं फुटइत्ति कटु घोसणं घोसेह' तमे मा लनपति वानव्य त२, न्योति અને વૈમાનિક દેવ અને દેવીઓ સાંભળે કે જે દેવાનુપ્રિય તીર્થકર કે તીર્થકરના માતાના સંબંધમાં અશુભ સંકલ્પ કરશે તેનું મસ્તક આર્યક વનસ્પતિ વિશેષની મંજરિ नी रेभ सौ-सौ ४४ा ३५मां थ शे. सवी 'घोसे ता एयमाणत्तियं पच्चप्पिणहत्ति' घोषा॥ शन पछी भने २ माची. 'तएणं से आभिओगा देवा जाव एवं देवोति आणाए पडिसुणंति' मा प्रभारी श 3 मास थयेा त मानिया हवाय तनी આજ્ઞાને છે સ્વામિન ! એવી જ ઘોષણા અમે કરીશું. આ પ્રમાણે કહીને તેની આજ્ઞા भानी सीधी. मी यावत् पहथी हष्ट तुष्टा चित्तानंदिताः प्रीतिमनसः परमसौमनस्यिता हर्षवशविसर्पद हृदयाः' मा 48 सहीत थय। छ. 'पडिसुणित्ता सक्करस देविंदस्स देवरको अंतियाओ पडिणिक्यमंति' पाताना स्वामी हेवेन्द्र देव२।०४ शनीमाज्ञानावी२ 30 पछी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy