SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६८७ सुगन्धिकान् गृह्णन्ति गृहीत्वा एकत्र मिलन्ति मिलित्वा यत्रैव स्वामी तत्रैव उपागच्छन्ति उपागत्य महाथै यावत् तीर्थंकराभिषेकम् उपस्थापयन्ति इति ॥ सू०९॥ टीका-'तएणं से अच्चुए' ततः खलु तदनन्तरं किल सोऽच्युतो यः द्वादशदेवलोकाधिपतिरच्युतनामा यः प्रागभिहितः 'देविंदे देवराया' देवेन्द्रः देवानामिन्द्रः देवेन्द्रः, देवराजः देवस्य राजा 'महं देवाहिवे' महान् देवाधिपः चतुःषष्टावपि इन्द्रेषु लब्धप्रतिष्ठितोऽतएव अस्य प्रथमोऽभिषेकः इति 'आभियोगे देवे सदावेइ' आभियोगिकान् आज्ञाकारिणः देवान् शब्दयति, आह्वयति 'सद्दावित्ता' शब्दयित्वा ‘एवं वयासी' एवं वक्ष्यमाणप्रकारं वचनमवादीत उक्तवान् किमुक्तवान् तत्राह-'खिप्पामेव भो देवाणुप्पिया' क्षिप्रमेव अतिशीघ्रमेव भो देवानुप्रियाः! 'महत्थं महग्धं महारिहं विउलं तित्थयराभिसे उक्टवेह' महार्थम महान् अर्थः मणिकनकरत्नादिक उपभुज्यमानो यत्र अभिषेके स तथाभूतः तम् तथा महाघम् महान् अर्घः बहुमूल्यस्तवनादिर्यत्र स तथाभूहम् तथा महाहम्-महम् उत्सवम् अर्हतीति यः स महार्हस्तम् विशालोत्सवसंपन्नम् विपुलम् प्रचुरं यथास्यात् तथा तीर्थकराभिषेकम् उपस्थापयत कुरुत आज्ञप्तास्ते आभियोगिकाः देवाः यत्क्रतवःतस्तदाह-'तए णं' इत्यादि 'तएणं से अच्युए देविंदे देवराया' इत्यादि टीकार्थ-'तएणं' इसके बाद से अच्चुए देविंदे देवराया' उस पूर्ववर्णित देवेन्द्र देवराज अच्युत ने द्वादश देवलोक के अधिपति-ने 'महं देवाहिवे आभिओगे देवे सदावेइ' वे जो कि चौसठ इन्द्रों में महान लब्ध प्रतिष्ठित है आभियोगिक देवों को बुलाया। 'सदावित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा'खिप्पामेव भो देवाणुप्पिया! महत्थं महग्धं महारिहं विउलं तित्थयराभिसे अं उवट्टवेह' देवानुप्रियो ! सुमलोग बहुत ही शीघ्र तीर्थंकर के अभिषेक की सामग्री को उपस्थित करो वह सामग्री महार्थवाली हो-जिसमें मणिकनक रत्न आदि पदार्थ सम्मिलित हो, महार्य हो कीमत में जो अल्प कीमतवाली न हो किन्तु विशिष्ट मूल्पवाली हो, महार्ह हो उत्सव के लायक हो, विपुल हों-मात्रा __'त एणं से अच्चुए देवि दे देवराया' इत्यादि। साथ-'तएणं' त्या२ मा ‘से अच्चुए देवि दे देवराया' ते पूर्व पति केन्द्र हेवा अच्युत-दाइश हेपताना अधिपति-ये-'महं देवाहिवे देवे आभिआगे सदावेइ' २१४ धन्द्रोमा महान् स प्रतिष्ठित छ,-मालियन वोन यासाच्या. 'सहावित्ता एवं वयासी' भने गोसावीन तमन ह्यु-'खिप्पामेव भो देवाणुप्पिया ! महत्थं महग्वं महारिहं विऊलं तित्थयराभिसेअं उवट्वेह' है वोनुप्रियो ! तमे सो यथा शी. ती ४२ना અભિષેકની સામગ્રી ઉપસ્થિત કરો. આ સામગ્રી મહાર્થીવાળી હોય, જેમાં મણિ કનક રત્ન વગેરે પદાર્થો સમ્મિલિત હોય, મહાર્થ હોય, મૂલ્યમાં તે અ૫ કીમતવાળી હોય નહિ પણ વિશિષ્ટ મૂલ્યવાળી હોય. મહાઈ હેયઉત્સવ લાયક હોય, વિપુલ હોય-માત્રામાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy