SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ८ चमरेन्द्रभवनवासिनां निरूपणम् ६८३ देवा स्वाम्यादिष्टाहि आभिओगिदेवाः घण्टा वादनादिकर्मणि विमानविकुर्वणे च प्रवर्तन्ते न पुनर्हरिनिगमैपिवत् पालकवच्च निर्दिष्ट नामका इत्यर्थः, व्याख्यानतो विशेषप्रतिपत्तिरिति बलात् सूत्रेऽनुकमपि इदं बोध्यम्-तथाहि-सर्वेषामाभ्यन्तरिकायां पर्षदि देवानाम् ८ अष्ट सहस्राणि मध्यमायां १० दशमहस्राणि बाह्यायां १२ द्वादशसहस्राणि इति । एषामुल्लेखस्त्वयम् 'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चउहि सामाणि साहस्सीहिं चउहिं अग्गमहिसीहि सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं तं चेव एवं सव्वेवीति' व्यन्तरा इव ज्योतिष्का अपि ज्ञातव्याः, तेन सामानिकादि संख्यासु न विशेषो ज्योतिष्काणाम् किन्तु पदात्यनीकाधिपति और विमानकारी आभियोगिक देव होते हैं । तात्पर्य यह है कि स्वामियो द्वारा आदिष्ट हुए आभियोगिक देव ही घण्टावादन आदि कार्य में एवं विमान की विकुर्वणा करने में प्रवृत्त होते हैं हरिनिगमैषी की तरह या पालक को तरह ये निर्दिष्ट नामवाले नहीं होते हैं। व्याख्या विशेष प्रतिपादिनीय होती है इस कथन के अनुसार सूत्र में नहीं कहा गया है वह इस प्रकार से वहां समझलेना चाहिये वानव्यन्तरो की भी तीन परिषदाएं होती हैं इनमें आभ्यन्तर परिषदा में ८ हजार देव होते हैं, मध्यपरिषदा में १० हजार देव होते हैं और बाह्यपरिषदा में १२ हजार देव होते हैं इनका उल्लेख इस प्रकार से हैं-'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चरहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिस्सीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अगीआहिवइहिं सोल साहिं आयरक्ख देव साहस्सीहिं' इस पाठका अर्थ स्पष्ट है 'तं चेव एवं सव्वे वि' व्यन्तरों के इस पूर्वोक्त कथन के जैसा ही ज्योतिष्क देवों का भी कथन जानना चाहिये परन्तु 'जोइसिआणंति કાધિપતિ અને વિમાનકારી આભિગિક દેવે હોય છે. તાત્પર્ય આ પ્રમાણે છે કે સ્વામીઓ વડે આજ્ઞપ્ત થયેલા આભિગિક દેવ જ ઘંટા વાદન વગેરે કાર્યમાં તેમજ વિમાનની વિકુર્વણુ કરવામાં પ્રવૃત્ત હોય છે. હરિનિગમૈષીની જેમ અથવા પાલક દેવની જેમ એઓ નિર્દિષ્ટ નામવાળા હોતા નથી વ્યાખ્યા વિશેષ પ્રતિપાદિની હોય છે. આ કથન મુજબ જે સૂત્રમાં કહેવામાં આવેલું નથી તે આ મુજબ અહીં સમજી લેવું જોઈએ. વનબંતરની પણ ત્રણ પરિષદાઓ હોય છે. એમાં જે આત્યંતર પરિષદા છે તેમાં ૮ હજાર દેવો હોય છે. भय परिषहामा १२ १२ वा डाय छे. से स मi sed मा प्रमाणे छ. 'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चउहि सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहि तिहिं परिसाहिं सत्तहि अणीएहिं सत्तहिं अणीआहिवइहिं सोलसहि आयक्खदेवसाहस्सीहि' मा ५6। म २५ष्ट छ. 'तं चेव एवं सव्वे वि' व्यतराना 0 पूरित ४थन भुम ज्योति हेवोनु ४यन ५ न . ५२ 'जोइसि. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy