SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.४ इन्द्रकृत्यावसरनिरूपणम् ६२७ बोधने कृते सति घोषणकुतूहल दत्तकर्णेकाग्रचि तोपयुक्तमानसानाम्, तत्र सुस्वरा, या घण्टा तस्याः रसितं वादितं वादनं तस्मात् विपुलः सकल सौधर्मदेवलोके संजातो यो बोल:-कोलाहल: तेन पूरिते परिपूर्ण चपले ससम्भ्रमे प्रतिबोधने कृते सति आगामिकासम्भाव्यमाने घोषणे कुतूहलेन किमिदानीमुद्घोषणं भविष्यतीत्यात्मकेन दत्ताः कर्णाः यैस्ते तथाभूताः तथा एकाग्र घोषणश्रवणैकविषयं चितं येषां ते तथाभूताः, तथा उपयुक्तानि मानसानि एषां ते तथाभूताः श्रवणविषयीभूतवस्तुग्रहण प्रवृत्त मानस इत्यर्थः ततो विशेषणसमासः तेषाम् 'पायताणीआहिवई देवे तंसि घंटारवंसि निसंतपरिसंत सि समाणंसि तत्थ तत्थ तहिं तहिं देसे महया महया सदेणं उग्घोसेमाणे उग्रोसेमाणे एवं वयासोति' स शक्राज्ञाकारी पदात्यनीकाधिपते देवः तस्मिन् घण्टारवे निशान्तप्रशान्ते नितरां शान्तः निशान्तः अत्यन्तमन्दभूतः ततः प्रकर्षण सर्वात्मना शान्तः प्रशान्तः ततो विशेषणसमासस्तस्मिन् सति तत्र तत्र महति देशे तस्मिन् तस्मिन देशैकदेशे महता महता शब्देन तारतारस्वरेण उद्घोषयन् उद्घोषयन् एवम् वक्ष्यमाण प्रकारेण अवादीत् उक्तवन्तः (हन्त ! सुगंतु भवंतो बहवे सोहम्मकप्पवासी वेमाणीयदेवा देवीओय सोहम्मकप्पवाइणो इणमो वयणं हिययसुहत्थं आणवई णं भो सके तं चेव जाव अंतिअं पाउब्भवहति' हन्त ! इति हर्षे शृण्वन्तु भवन्तो बहवः सौधर्मकल्पवासिनो वैमानिका परिपूर्ण ससंभ्रम प्रतिबोधन किये जाने पर 'घोसणकोऊहलदिण्णकण्णएगग्ग चित उवउत्तमाणसाणं से पायताणीयाहिवइ देवे तंसि घंटारवंसि णिसंतपरिसंतंसि समाणंसि तहिं २ देसे महया २ सद्देणं उग्घोसेमाणे २ एवं वया. सीति' तथा घोषणाजन्य कौतूहल से जिन्हों ने उस घोषणा के सुनने में अपने कानों को लगाया है और इसीसे जिनका चित्त एकाग्र होकर उस घोषणाजन्य कौतुहल में उपयुक्त हो रहा है, तथा शुश्रूषित वस्तु के ग्रहण करने में जिनका मन उतावलीवाला बन रहा है ऐसे उन देवों के हो जाने पर उस पदात्यनीकाधिपति देवने उस घंटारव के अत्यन्त शान्त प्रशान्त होते ही उन उन स्थानों पर जोर जोर से घोषणा करते हुए ऐसा कहा 'हंत ! सुणंतु भवंतो बहवे सोहम्मकप्पवासीवेमाणिया देवा देवीओ य सोहम्मकप्पवइणो इणमो वयणं हिययसु साउथी परिपू समप्रभ स्थितिमा प्रतिवाधित ४ा 'घोसणकोऊहलदिण्णकण्णएगग्गचितउवउत्तमाणसाणं से पायत्ताणीयाहिवइ देवे तंसि घंटारवंसि णिसंतपरिसंतसि समाणंसि तहिं २ देसे महया २ सद्देणं उग्धोसेमाणे २ एवं वयासीति' तेभ घोषः। જન્ય કૌતુહલથી જેમણે તે ઘોષણાને સાંભળવામાં પિતાના કાને લગાવ્યા છે અને એથી જ જેમના ચિત્તે એકાગ્ર થઈને ઘષણ જન્ય કૌતુહલમાં ઉપયુક્ત થઈ રહ્યા છે. તથા શુશુષિત વસ્તુના ગ્રહણ કરવામાં જેમનું મન ઉત્કંઠિત થઈ રહ્યું છે, એવા તે દેવે થઈ ગયાં ત્યારે તે પદાત્યનીકાધિપતિ દેવે તે ઘંટારવ પૂર્ણ રૂપમાં શાન્ત–પ્રશાન્ત થઈ ગયો ત્યારે त स्थान। ७५२ २-२२थी घोष॥ ४२di धुं 'हंत ! सुणंतु भवतो बहुवे सोहम्मकप्पवासी જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy