SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.३ पौरस्त्यरुचकनिवासिनीनामवसरवर्णनम् ५९१ अलंबुसा १, मिश्रकेसीर २, पुण्डरीका ३, च वारुणी ४ । हासा ५, सर्वप्रभा ६, चैव श्रीः ७, होश्चैव ८ उत्तरतः ॥१॥ 'तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाउए य उत्तरेणं चामरहत्थगयाओ आगायमाणीयो परिगायमाणीओ चिटुंति' कूटव्यवस्था तथैव पूर्ववदेव यावद् वन्दित्वा भगवतः तीर्थकरस्य तर्थङ्करमातुश्च उत्तरे-उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगताः-गृहीतहस्तचामराः सत्यः आगायन्त्यः ईषत्स्वरेण गायन्त्यः, परिगायन्त्यः दीर्घस्वरेण गायन्त्यः तिष्ठन्ति, अत्र यावत् पदात् त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावर्त मस्त के अञ्जलिं कृत्वा वन्दते नमम्यति वन्दित्वा नमस्यित्वा प्पभा ६ चेव सिरी ७ हिरि ८ चेव उत्तरओ ॥१॥' उस काल में और उस समय में उत्तर दिग्वर्ती रुचक कूरनिवासिनी यावत् आठ दिक्कुमारीकाएं अपने अपने कुटादिकों में भोग भोगने में तल्लीन थी यहां पर सब प्रकरण इस सम्बन्ध में जैसा पहिले कहा है-वैसा वह सब यहां पर कहलेना चाहिये उन उत्तर दिग्वर्ती रुचक कूटवासिनी दिक्कुमारिकाओं के नाम इस प्रकार से है-अलंबुसा, मिश्रकेशी, पुण्डरीका, वारुणी, हासा, सर्वप्रभा, श्री और ही 'तहेव जाव वंदित्ता भगबओ तित्थयरस्स तित्थयरमाऊए अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिटुंति' कूट व्यवस्था पूर्व के जैसी ही समझना चाहिये यावत् वे वन्दना करके भगवान् तीर्थकर और तीर्थकर माता के पास उचित स्थान में उत्तरदिशा में खडी हो गई उनके प्रत्येक के हाथ में उस समय चामर थे वहां खडे होकर उन्होंने पहिले तो धीमे स्वर में और बाद में जोर जोर से जन्मोत्सव के मांगलीक गीत गाये यहां पर भी यावत्पद से 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं दशनखं शिरसावर्त मस्तके अंजलिं ८ चेव उत्तरओ' ॥ १ ॥ त जे भने त समये उत्तपिती य% छूट निवासिनी યાવત્ આઠ દિકુમારિકાઓ પિત–પતાના કૂટાદિકમાં ભેગો ભેગવવામાં તકલીન હતી. અહીં શેષ બધું પ્રકરણ જે પ્રમાણે પહેલાં કહેવામાં આવ્યું છે તેવું જ બધું સમજી લેવું જોઈએ. તે ઉત્તરદિગ્ગત રુચક કુટવાસિની દિકુમારિકાઓના નામો આ પ્રમાણે છે–અલંभुसा, भिडेशी, पुरी, पा२४ी, सा सप्रमा, श्री सनेही 'तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाऊए अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परि. गायमाणीओ चिट्ठति' छूट व्यवस्था पूर्ववत् १४ सभी नये. यावत् ते पहन रीन ભગવાન તીર્થકર અને તીર્થકરના માતા પાસે ઉચિત સ્થાનમાં ઉત્તર દિશા તરફ ઊભી થઈ ગઈ. તેમાંની દરેકે દરેકના હાથમાં તે સમયે ચામરે હતા. ત્યાં ઊભી થઈને પ્રથમ તે તેમણે ધીમા સ્વરે અને ત્યાર બાદ જોર-જોરથી જન્મોત્સવના માંગલિક ગીત ગાવા all मही ५५ यावत् प६थी 'त्रिः कृत्वः आदक्षिणप्रदक्षिणं कृत्वा करतलपरिगृहीतं જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy