SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू १ जिनजन्माभिषेकवणनम् आह-बलवान् कालोपद्रवोऽपि विशिष्टसामथ्यविघ्नकारकः संभवतीत्यत आह-युगवान् युगं सुषमदुष्पमादि कालः सोऽदुष्टो निरुपद्रवो विशिष्टसामर्थ्य हेतुर्यस्यास्तीति असौ युगवान् एतादृशश्च को भवति ? युवा यौवनवयस्थः, ईदृशोऽपि ग्नानः सन् सामर्थ्यहीनो भवतीत्यत आह-अल्पातङ्कः अल्पशब्दो अत्र अभावपरकः, तेन निरातङ्कः (रोगवर्जितः) इत्यर्थः तथा स्थिराग्रहस्तः स्थिरः प्रस्तुतकार्यकरणे कम्पमानरहितः अग्रहस्तो हस्ताग्रं यस्या सौ तथाभूतः, तथा-दृढपाणिपादः दृढं निविडतरमापन्नं पाणिपादं यस्य स तथाभूतः तथा पृष्ठान्तरोरुपरिणतः पृष्ठम् प्रसिद्धम् अन्तरे पार्श्वरूपे ऊरू सक्थिनी एतानि परिणतानि परिनिष्ठितानि यस्य स तथाभूतः अहीनाङ्ग इत्यर्थः, तान्तस्य परनिपातः पाक्षिको बोध्यः, तथा घननिचितवृत्तवलितस्कन्धः धननिचित्तौ निबिडतरचयमापन्नौ वलिताविव वलितौ हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथाभूतः अत्र मूले वृत्तशब्दस्य वलितशब्दात् परप्रयोगः इष्ट पूर्वप्रयोगः प्राकृतत्वाद् बोध्यः, तथा चर्मेष्टकद्रुवणमुष्टिकसमाहत. निचितगात्रः चर्भेष्टकेन चर्मपरिणद्ध कुट्टनोपगरणविशेषेण द्रुघणेण धनेन मुष्टिकया च मुष्ट या समाहताः२ सन्तस्ताडितास्ताडिताः सन्तो ये निचिताः निविडीकृताः प्रवहण प्रेष्यमाण वस्तुग्रन्थकादयस्तद्वद् गात्रं यस्य स तथाभूतः तथा उरस्यबलसमन्वागतः उरसिभवमुरस्यम् एवं भूतेन बलेन समन्वागतः आन्तरोत्साहवीयेयुका, तथा तलयमलयुगलपरिवबाहु: से विहीन हो, अपने कार्य के करने में जिसका हस्त कम्पन से रहित हो, जिप्स के हाथ और पैर बहुत अधिक मजबूत हो, कोई भी अङ्ग जिसका हीन न हो-परिपूर्ण अंगोवाला हो, स्कन्ध जिसके बहुत मांसल पुष्ट हो हृदय की तरफ झुके हुए हों और गोल आकार के हों, जिसके शारीरिक अवयव चमडे के बन्धनो से युक्त उपकरण विशेष से या मुद्गर से या मुष्टि का से बार २ कूट २ कर बहुत अधिक घन निचित अवयवचाली की गई वस्त्रादिक की गांठ की तरह मजबूत हों छातीका बल जिसका बहुत अधिक हो-अर्थात् भीतरी उत्साह और वीर्य से जो युक्त हो जिसके बाह ताल वृक्ष के जैसे एवं હોય પ્રવર્ધમાન વયવાળા હોય, બલિષ્ઠ હય, સુષમ, દુષમાદિ કાળમાં જેને જન્મ થયે હોય, યુવાવરધા સંપન્ન હોય, તેને કઈ પણ જાતની બીમારી હોય નહિ, પિતાનું કામ કરતી વખતે જેના હાથ અને પગ કંપિત થતા નથી એ હોય, જેના હાથ અને પગ ખૂબજ સુદઢ હોય, જેનું કઈ પણ અંગ હીન હાય નહિ–એટલે કે તે પરિપૂર્ણ અંગવાળો હોય, ઔધે જેના અતીવ માંસલ એટલે કે પુષ્ટ હોય, હૃદય તરફ નમેલા હોય તેમજ ગોળાકાર વાળા હોય, જેના શારીરિક અવયે ચામડાના બંધનથી યુક્ત ઉપકરણ વિશેષથી અથવા મુદુગરથી અથવા મુષ્ટિકાથી વારંવાર કૂટી-ફૂટીને બહુજ અધિક ઘન નિશ્ચિત અવયવવાળા વસ્ત્રાદિકની ગાંઠની જેમ મજબૂત હોય, જેની છાતી બળવાન હોય એટલે કે ભીતરી ઉત્સાહ અને વીર્યથી જે યુક્ત હોય જેના બાહુ તાલવૃક્ષ જેવા અને લાંબા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy