SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू १ जिनजन्माभिषेकवणनम् ते दिव्वे जाणविमाणे दुरूहति' प्रत्येकं प्रत्येकं चतुर्भिः सामानिकसहस्रैः चतसभिर्मह तरिकाभिः यावदन्यैश्च बहभिर्देवैः देवी भिश्च सार्द्ध संपरिवृत्ताः-संवेष्टिताः सत्यः तानि दिव्यानि यानविमानानि दुरोहन्ति आरोहन्ति 'दुरुहिता' दुरुह्य आरुह्य 'सब्बिड्डीए सबजुईए घणमुइंगपणवपवाइयरवेणं' सर्वद्ध र्या सर्वसंपदा सर्वद्युत्या सर्वकान्त्या घनमृदङ्गपणवप्रवादितरवेण तत्र-धनो मेघस्तदाकारो यो मृदङ्गः ध्वनिगाम्भीर्यसादृश्यात् पणवो मृत्पटहः उपलक्षणमेतत् तेन अन्येषामपि तूर्यादीनां संग्रहः एतेषां प्रवादितानां यो वः शब्दस्तेन तथा भूतेन, तथा 'ताए उकिटाए जाव देवगईए जेणेव भगव भो तित्थगरस्स जम्मणणगरे जेणेव तित्थगरस्स जम्मणभवणे तेणेव उवागच्छति' तया उत्कृष्टया यावद्देवगत्या यत्रैव भगवत. स्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्ध जन्मभवनं तत्रैव उपागच्छन्ति, अत्र यावत्पदात् त्वरया चपलया चण्डया सिंहया दिव्यया इति ग्राह्यम् एषां व्याख्यानन्तु अस्मिन्नेव वक्षस्कारे सप्तमसूत्रे द्रष्टव्यम् । 'उवागच्छित्ता' उपागत्य ताः अष्टौ दिक्कुमार्यः 'भगवओ तित्थयरस्स न्ति, प्रत्यवरुह्य" । दुरुहि ता सविडीए सवजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्ट्टियाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणयरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति उन विमानों पर आरूढ होकर वे सबकी सब आठ महतरिक दिगूकुमारियां अपनी २ पूर्ण संपत्ति, पूर्ण युति पूर्णकान्ति से युक्त होती हुई मेघ के आकार जैसे मृदङ्ग और पटह आदि वादित्रों की गडगडाहट के साथ अपनी उस उत्कृष्ट आदि विशेषणों वाली देवगति से चलती चलती जहां भगवान् तीर्थ कर की जन्म नगरी थी और उसमें भी जहां उन तीर्थंकर प्रभु का जन्म का भवन था वहां पर आई "त्वरया, चपलया, चण्डया, सिंहया, दिव्यया" ये देवगति के विशेषण है । इनकी व्याख्या यथा स्थान की जा चुकी है। यदि इसे देखना हो तो ७ वे वक्षस्कार के सप्तम सूत्रको देखो । 'उवगच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं जाणवरोहान्ति, प्रत्यवरुह्य । दुरुहिता सव्वड्ढीए सव्वजुईए घण मुइंगपणवपवाइयरवेणं ताए उक्किद्वयाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणयरे जेणेव तित्ययरस्स जम्मण भवणे तेणेव उवागच्छंति' ते विमान ७५२ २३० ते स मा मह तहमा રીએ પિતાની પૂર્ણ સંપત્તિ, પૂર્ણધતિ, પૂણકાંતિથી યુક્ત થતી, મેઘના આકાર જેવા મૃદંગ અને પટહ વગેરે વાદ્યોના ગડગડાટ સાથે પિતાની ઉત્કૃષ્ટ વગેરે વિશેષણવાળી દેવગતિથી ચાલતી ચાલતી જ્યાં ભગવાન તીર્થંકરની જન્મ નગરી હતી અને તેમાં પણ જ્યાં તે तीथ ४२ प्रभुनु म मन हेतु त्या ७. 'त्वरया चवलया, चण्डया, सिंहया, दिव्यया' એ બધા દેવગતિના વિશેષ છે. એ પદેની વ્યાખ્યા યથાસ્થાને કરવા માં આવી છે. જેને આ પદની વ્યાખ્યા વાંચવી હોય તેઓ સાતમાં વક્ષસ્કારના સાતમા સૂત્રને વાંચે. 'आगच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं जाणविमाणेहि तिखुतो જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy