SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू०४४ रम्यकवर्षनिरूपणम् शेषम्-अवशिष्टं विष्कम्भायामादिकम् 'तं चेव' तदेव-महाहिमवद्वर्षधरपर्वत प्रकरणोक्तमेव रुक्मि महाहिमवतो मिथस्तुल्यत्वात्, अथ रुक्मिवर्तिनं हृदं तन्निसत नदीचाह-'महापुंडरीए दहे' इत्यादि महापुण्डरीको हृदः महापद्महूद सदृशोऽत्र ततः 'गरकंता णई' नरकान्ता नाम नदी रुक्मिगिरे निर्गता 'दक्खिणेणं' दक्षिणेन-दक्षिणतोरणेन निर्गत्य प्रवहन्ती 'णेयव्वा' नेतव्या बोधविषयं प्रापणीया बोध्येत्यर्थः । तत्र दृष्टान्तत्वेन नदीमुपन्यस्यति-'जहा रोहिया' यथा रोहिता नदी महाहिमतो महापद्म हूदतो दक्षिणेन निर्गता सती 'पुरथिमेणं' पौरस्त्येन पूर्वदिशि 'गच्छइ' गच्छति पूर्वलवणसमुद्रं याति, तथा नरकान्ताऽपि रुक्मिणो महापुण्डरीक हृदाद् दक्षिणतोरणेन निःसृता सती पूर्वलवणसमुद्रं गच्छति रोहिता नरकान्तयो दक्षिणतोरणेन स्वस्वहूदानिःसरणं पूर्वसमुद्रगमनं च समानमिति दृष्टान्तदाष्र्टान्तिकभावः । इति नरकान्तावर्णनम् अथ रुक्मिवति महापुण्डरीकहूदानिर्गतां रूप्यकूलां नदी वर्णयितुमुपक्रते-'रुप्पकूला' रूप्यकूला नदी 'उत्तरेणं' उत्तरतोरणेन महापुण्डरीक हृदानिर्गता पश्चिमलवणसमुद्रं प्रविशन्ती 'णेयव्वा' नेतव्या बोध्या, अत्र दृष्टान्तत्वेन नदीमुपन्यस्यति-'जहा हरिकंता' यथा येन प्रकारेण हरिकान्ता तन्नाम्नी हरिवर्षक्षेत्रवाहिनी महानदी 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमजीवा-प्रत्यश्चाकार प्रदेश दक्षिणदिशा में है और धनुष्पृष्ठ उत्तरदिशा में है। इस कथन के अतिरिक्त और सब कथन-विष्कम्भ एवं आयामादि का वर्णन-जैसा महाहिमवान् पर्वत का कहा गया है वैसा ही है (महापुंडरीए दहे, णरकंता नदी, दक्षिणेणं णेयव्वा इस पर्वतपर 'महापुंडरीक नामका हृद है इससे नरकान्ता नामकी महानदी दक्षिण तोरण द्वार से निकली है 'जहा रोहिआ पुरथिमेणं गच्छइ' और यह पूर्वदिग्वर्ती लवण समुद्र में जा कर मिली है इस नरकान्ता नदी की वक्तव्यता रोहिता नदी के समान है अर्थात् महापद्मद से दक्षिणतोरण द्वार से रोहिता नदी निकलकर पूर्व दिग्वर्ती लवण समुद्र में मिली है उसी प्रकार से यह भी महापुण्डरीक हृद से दक्षिण तोरण द्वार से निकल कर पूर्वदिग्वर्ती દક્ષિણ દિશામાં છે અને ઘનુષ્પષ્ઠ ઉત્તર દિશામાં છે. આ કથન સિવાય શેષ બધું કથનવિઝંભ તેમજ આયામાદિનું વર્ણન–જેવું મહાહિમવાનું પર્વત વિશે કરવામાં આવેલું છે ते २४ सभा 'महा पुडरीए दहे णरकता नदी, दक्खिणेणं णेयव्वा' मा पर्वत ५२ મહા પુંડરીક નામે હૃદ છે. એમાંથી નરકાન્તા નામે મહાનદી દક્ષિણ તરણ દ્વારથી નીકળી छ. 'जहा रोहिआ पुरथिमेणं गच्छइ' मने 20 पूवती १५ समुद्रभान भणे छे. આ નરકાન્તા નદીની વક્તવ્યતા રેહિતા નદીની જેમ છે. એટલે કે મહાપદ્યહુદથી દક્ષિણ તેરણ દ્વારથી રેસહિતા નદી નીકળીને પૂર્વ દિગ્ગત લવણ સમુદ્રમાં મળે છે. તે પ્રમાણે જ આ પણ મહા પુંડરીક હદથી–દક્ષિણ તરણ દ્વારથી નીકળીને પૂર્વ દિગ્વતી લવણ समुद्रमा प्रविष्ट थाय छे. 'रुप्पकूला उत्तरेणं णेयव्वा जहा हरिकता पच्चत्थिमेणं गच्छइ' જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy