SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४७७ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू०३९ पण्डकवनवर्णनम् धूवकडुच्छुआ' अनेकस्तम्भशतसन्निविष्टमित्यारभ्य धूपकडुच्छुकानामष्टोत्तरशतमित्यन्तो afrist बोध्यः, तत्र 'अनेकस्तम्भेत्यादि वर्णकः सिद्धायतनस्यास्ति स पञ्चदशसूत्रे प्रागुक्त इति ततो ग्राह्यः, तदर्थोऽपि तत एव बोध्यः तस्य खलु सिद्धायतनस्य बहुमध्यभागे मह त्येका मणिपीठिका प्रज्ञप्ता तद्वर्णक राजप्रश्नीयसूत्रस्य एकोनाशीतितमसूत्रतो बोध्यः तत्र मणिपीठायां महानेको देवच्छन्दकः प्रज्ञप्तः, तत्र जिनप्रतिमाः सन्ति तासां पुरतोऽष्टोत्तरशतं घण्टानाम् अष्टोत्तरशतं चन्दनकलशानाम् अष्टोत्तरशतं भृङ्गाराणाम् अष्टोत्तरशतमादर्शानाम् अष्टोत्तरं स्थालानाम्, पात्रीणां सुप्रतिष्ठानां मनोगुटिकानां वातकराणां चित्रकराणां रत्नकर काणां कण्ठान कोष्ठसमुद्गानां हरितालसमुद्गानां हिङ्गुलकसमुद्गानां मनः शिलासमुद्गानाम् अञ्जनसमुद्गानां ध्वजानां तथा धूपकडुच्छुकानां प्रत्येकमष्टोत्तरशतं संनिक्षिप्तं तिष्ठतीति पर्यन्तो वर्णको राजप्रश्नीयसूत्रस्याष्टसप्ततितमसूत्राद्यशीतितमपर्यन्तसूत्रेभ्यो यः तदर्थोऽपि तत एव बोध्यः, अथास्मिन् पण्डaat भवन पुष्करिणी प्रासादावतंसकान् वर्णयितुमुपक्रमते - 'मंदर चूलियाए णं' इत्यादि - मन्दरचूलिकायाः खलु 'पुरत्थिमेणं' पूर्वदिशि 'पंडगवणं' पण्डकवनं 'पंचासं' पञ्चाशतं 'जोयणाई' योजनानि 'ओगाहित्ता' अवगाह्य-प्रविश्य 'एत्थ' अत्र - बहु मध्यदेश भाग में एक विशाल मणिपीठिका है इसका वर्णक पाठ राजप्रश्नीय सूत्र के ७९ वे नम्बर के सूत्र से समझलेना चाहिये उस मणिपीठिका के ऊपर एक देवच्छन्दक नामका स्थान है यहां पर जिन 'यक्ष' प्रतिमाएं हैं इनके आगे १०८ घंटाएं उगी हुई हैं, १०८ चन्दनकलश रखे हुएं है १०८ भृङ्गारक रखे हुए हैं १०८ दर्पण रखे हुए हैं १०८ बडे बडे थाल रखे हुए हैं १०८ पात्री - छोटे २ पात्र - रखी हुई है इत्यादिरूप से यह सब कथन १०८ धूपकडुच्छुकरखे हुए हैं यहां तक जानना चाहिये इस वर्णन को जानने के लिये राजप्रश्नीय सूत्रका ७८ सूत्र से लेकर ८० नं. तक का सूत्र देखना चाहिये 'मंदर चूलिआएणं पुरस्थिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थ णं भवणे पण्णत्ते एवं जच्चेवसो જોઇએ. આ સિદ્ધાયતનના અહું મધ્ય દેશ ભાગમાં એક વિશાળ મણિપીઠિકા આવેલી છે. આ પીઠિકાનું વર્ણન ‘રાજપ્રશ્નીયસૂત્ર' ના ૭૯ માં સૂત્રમાં કરવામાં આવેલું છે. એ મણિપીઠિકાની ७५२ मे! हेवच्छ नाम स्थान आवे छे. अहीं निन (यक्ष) प्रतिभाओ। आवेली छे, मेनी આગળ ૧૦૮ ઘટા લટકી રહ્યા છે. ૧૦૮ ચંદન કળશેા મૂકેલા છે. ૧૦૮ શ્રૃંગારકા મૂકેલા છે. १०८ हो भूला छे. १०८ भोटा-मोटा थाणो भूला छे. १०८ यात्रीयो - (नाना पात्रो) મૂકેલી છે. ઈત્યાદિ રૂપમાં અહી બધું કથન ૧૦૮ ધૂપ કટાહા મૂકેલા છે. અહી સુધી જાણી લેવુ જોઇએ. એ વર્ણન વિષે જાણવા માટે રાજપ્રશ્નીય સૂત્રના ૭૮ માં સૂત્રથી भांडीने ८०मा सूत्र सुधी लेई सेवु लेहये. 'मंदरचूलिआएणं पुरत्थिमेणं पंडगवणं पण्णासं जोयणाई ओगाहित्ता एत्थणं महं एगे भवणे पण्णत्ते एवं जच्चेव सोमणसे पुव्ववणिओ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy