SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६६ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्थापि राजधान्याः प्रमाणं वाच्यम् ‘णवरं' नवरं-केवलं बलकूटस्याधिष्ठाता 'बलो देवो' बलो नाम देवः, हरिस्सहकूटस्य तु हरिस्सहो नाम देव उक्त इति विशेषः, बलदेवस्य 'रायहाणी' राजधानी 'उतरपुरस्थिमेणंति' उत्तरपौरस्त्येन-ईशानकोणे प्रज्ञप्तेति नवमकूटवर्णनं गतम्, इति मन्दरगिरिवर्ति नन्दनवनगतानां नवकूटानां नन्दनवनकूटादि वर्णनम्, इति मन्दरखर्ति द्वितीयनन्दनवनवर्णनं समाप्तम् ।।मू ० ३७॥ अथ तृतीयं सौमनसवनं वर्णयितुमुपक्रमते-'कहिणं भंते' इत्यादि । मूलम्-कहि णं भंते ! मंदरे पव्वए सोमणसवणे णामं वणे पण्णते? गोयमा ! गंदणवणस्स बहुसमरमणिज्जाओ भूमिभागाओ अद्ध तेवट्टि जोयणसहस्साई उद्धं उप्पइ ता एत्थ णं मंदरे पव्वए सोमणसवणे णामं वणे पण्णते, पंच जोयणसयाइं चक्कवालविक्खंभेणं क्ट्रे वलयाकारसंठाणसंठिए जे णं मंदरं पव्वयं सव्वओ समंता संपरिक्खि ता णं चिट्टइ, चतारि जोयणसहस्साइं दुण्णि य बावत्तरे जोयणसए अट्ट य इक्कारसभाए जोयणस्स बाहिं गिरिविक्खंभेणं तेरस जोयणसहस्साइं पंचय एक्कारे जोयणसए छच्च एकारसभाए जोयणस्स वाहिं गिरिपरिरएणं तिणि जोयणसहस्साइं दुणि य बाव तरे जोयणसए अट्रय इकारसप्रमाण एक हजार योजन का है और बलकूट नामकी राजधानी के आयाम विष्कम्भ का प्रमाण ८४ हजार योजन का है (णवरं) पद द्वारा उसकी अपेक्षा जो यहां अन्तर है वह ऐसा है कि यहां पर बल नामका देव उसका अविष्ठाता है हरिस्सह कूटका अधिष्ठाता हरिस्सह नामका देव है इस बलदेव की राज घानी इस कूटकी ईशान विदिशा में कही गई है । इस प्रकार से मन्दर गिरिवर्ति जो नन्दनवन है और इसमें जो ये नौ कूट है उनका सबका कथन समास हुआ यह नन्दनवन मन्दरगिरिका द्वितीय वन है ॥३७॥ પણ સમજી લેવું જોઈએ. એટલે કે એ બલકૂટનું પ્રમાણ એક હજાર યોજન જેટલું છે અને બલકૂટ નામની રાજધાનીના આયામ–વિષ્કનું પ્રમાણ ૮૪ હજાર જન જેટલું છે. 'णवर' ५६ १3 मे मताच्युछ है तेनी अपेक्षा रे मही तर छ, ते २॥ प्रमाणे छ । અહીં બલ નામક દેવ એને અધિષ્ઠાતા છે. હરિસ્સહ કૂટને અધિષ્ઠાતા હરિસ્સહ નામક દેવ છે. એ બલદેવની રાજધાની એ કૂટની ઈશાન વિદિશામાં આવેલી છે. આ પ્રમાણે મદર ગિરિવર્તી જે નન્દન વન છે અને એમાં જે નવકૂટે આવેલા છે. તે બધા વિષે કથન સમાપ્ત થયું. આ નન્દનવન મન્દર ગિરિનું દ્વિતીય વન છે. એ સૂત્ર-૩૭ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy