SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४३२ जम्बूद्वीपप्रज्ञप्तिसूत्रे शालाः वृक्षाः यस्मिस्तद् भद्रशालं शेषं प्राग्वत् १, ‘णंदणवने' नन्दनवनं नन्दयति-सुरादीनानन्दयतीति नन्दनं तच्च तद्वनं नन्दनवनम् २, 'सोमणसवणे' सौमनसवनं सुमनसो देवा. स्तेषामिदं सौमनसं तच्च तद्वनं तथा, देवोपभोग्य भूमिकासनादि शालित्वात् ३, 'पंडगवणे' पण्डकवनं-पण्डते तीर्थकृतत्यन्माभिषेकधामतया सकलवनेषु मूर्धन्यतां गच्छतीति पण्डकं, तच तद्वनं तत्तथा ४, इमानि चत्वारि मन्दरं परिवेष्ट य स्वस्वस्थाने तिष्ठन्ति, तत्र प्रथमवन स्थान निर्देष्टुमुपक्रमते-'कहिणं भंते !' क्व खलु भदन्त ! इत्यादि प्रश्नपूत्रं सुगमम्, उत्तरसूने-'गोयमा !" गौतम ! 'धरणिअले' धरणितले 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु ‘मंदरेमेरौ 'पवए' पर्वते 'भदसालवणे' भद्रशालवनं 'जाम' नाम 'वणे' वनं 'पण्णत्ते' प्रज्ञसम्, तच 'पाईणपडीणायए' प्राचीनप्रतीचीनायतं पूर्वपश्चिमदीर्घम् 'सोमणसविज्जुप्पहगंधमायणमालवंतेहि' सौमनसविद्युत्प्रभगन्धमादनमाल्यवद्भिः 'वक्खारपच्चए हिं' वक्षस्कारपर्वनैः 'सीया सीयोयाहि' शोताशोतोदाभ्यां 'य' च 'महाणई वि' महानदीभ्याम् 'अट्ठभागपविभत्ते' वन है उसमें आलय या वृक्षशाखाएँ या वृक्ष बहुत ही सरल है सीधे-हैं टेडे. मेडे नहीं हैं। द्वितीय नन्दन वन में देवादिक आनन्द करते हैं सौमनसवन एक प्रकार से देवताओं का घर जैसा है तथा जो पंडकवन है उसमें तीर्थंकरों का जन्माभिषेक होता है अतः इसे सब वनों से उत्तम कहा गया है ये चार वन मेरुको अपनी अपनी जगह पर घेरे हए स्थित है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-(कहिणं भंते ! मंदरे पव्वए भ६सालवणे नाम वणे पण्णत्ते) हे भदन्त! मन्दर पर्वत पर भद्रशालवन कहां पर कहा गया है ? इसके उत्तरमें प्रभु कहते हैं-(गोयमा ! धरणिअले एत्थणं मंदरे पव्वए भद्दसालवणे णामंवणे पण्णते) हे गौतम ! इस पृथ्वी पर वर्तमान सुमेरुपर्वत के ऊपर भद्रशालवन कहा गया है (पाईणपडीणायए) यह वन पूर्व से पश्चिम तक लम्बा है (उदीणदाहिणविच्छिण्णे) उतर और से दक्षिणतक विस्तीर्ण हैं (सोमणसविज्जुप्पह गंधमायण मालवंतेहि નસવન અને પંડકવન. એમાં જે ભદ્રશાલ વન છે, તેમાં આલય અથવા વૃક્ષશાખાઓ અથવા વૃક્ષે અતી સરલ છે–સીધા છે–વાંકાચૂકા નથી, દ્વિતીય નન્દન વનમાં દેવાર્દિકે આનંદ કરે છે. સૌમનસવન એક રીતે દેવતાઓના માટે ઘર જેવું છે. તથા જે પંડકવન છે તેમાં તીર્થકરને જન્માભિષેક થાય છે. એથી આને બધા વનમાં ઉત્તમ કહેવામાં આવેલ છે એ ચાર વને મેરુને પિતા પોતાના સ્થાને આવૃત કરીને સ્થિત છે. હવે ગૌતમસ્વામી પ્રભુને A MAन प्रश्न ४२ छ 'कहिणं भंते ! म रे पव्वए भद्दसालवणे पण्णत्ते' लत ! ४२. ५त 6५२ लद्रशासन यां स्थणे मावत छ ? सेना नाममा प्रयु हे छ-'गोयमा! धरणिअले एत्थणं मंदरे पव्वए भदसालवणे णामं वणे पण्णत्त' 3 गौतम ! २॥ पृथ्वी ५२ वर्तमान सुमेर पतन ९५२ मशाल वन मावदु छ. 'माईणपडीणायए' मा १. पूर्वथा पश्चिम सुधा ही छ. 'उदीणदाहिण विच्छिष्णे' भने तरथी क्ष सुधा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy