SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू०३२ चित्रविचित्रादिकूटनिरूपणम् ४०१ टीका-'कहि णं भंते ! देवकुराए' इत्यादि-सुगमम्, नवरम् एवम् उक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पश्चानां हृदानामुत्तरकुरुषु वक्तव्यता सैव निषधदेवकुरुसूरसुलसविद्युत्प्रभाणामपि वक्तव्यता नेतच्या बोधपथं प्रापणीया बोध्येति भावः, एषां राज. धान्यः 'दक्खिणेणं' दक्षिणेन-मेरोदक्षिणादिशि बोध्या इति ॥सू० ३२॥ अथ देवकुरुष्वेव कूटशाल्मलीपीठं वर्णयितुमपक्रमते-'कहि णं भंते !' इत्यादि । मूलम् -कहि णं भंते ! देवकुराए कुराए कूडसामलिपेढे णामं पेढे पण्णत्ते ?, गोयमा ! मंदरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं णिसहस्स वासहरपवयस्स उत्तरेणं विज्जुप्पभस्स वक्खारपव्वयस्स पुरथिमेणं सीओयाए महाणईए पञ्चस्थिमेणं देवकुरु पञ्चत्थिमद्धस्स बहुमज्झदेसभाए एत्थ णं देवकुराए कूडसामलीपेढे णामं पेढे पण्णत्ते, एवं जा चेव सुदंसणाए वत्तव्वया सा चेव सामलीए वि भाणियव्वा णामविहणा गरुलदेवे रायहाणी दक्खिणेणं अवसिष्टुं तं चैव जाव देवकुरुय इत्थदेवे पलिओवमट्टिइए परिवसइ, से तेण?णं गोयमा! एवं बुच्चइ देवकुरा२, अदुत्तरं च णं देवकुराए०॥सू० ३३॥ गौतम ! उन चित्र विचित्र पर्वतों के उत्तर दिग्वती चरमान्त से ८३४ -- योजन की दूरी पर सीतोदा महानदी के ठीक मध्यम भाग में निषध नाम का द्रह कहाँ गया है । (जा चेव णीलवंत उत्तरकुरुचंदेरावयमालवंताणं बत्तव्वया सा चेव णिसहदेवकुरुसूरसुलसविज्जुप्पभाणं णेयव्वा रायहाणीओ दक्खिणेणंति) जो वक्तव्यता नीलवंत, उत्तर कुरु, चन्द्र, एरावत और मालवंत इन पांच द्रहों की उत्तर कुरु में कही गई है । वही वक्तव्यता, निषध, देवकुरु, सूर सुलस और विद्युत्पभ इन पांच द्रहों की कही गई है ऐसा जानना चाहिये। यहां पर इसी वे नाम के देव है इनकी राजधानियां मेरु की दक्षिण दिशा में है ॥३२॥ सत्तमाए जोयणस्स अबाहाए सीयोयाए महाणईए बहुमझदेसभाए एत्थणं णिसहहहे णामं दहे पण्णत्ते' है गौतम! ते त्रिवियत्र पनि उत्तरहिवती य२मान्तथी ८३४४ माउसो ચિત્રીસ સાતીયાચાર એજન જેટલે દૂર સીતેદા મહાનદીના ઠીક મધ્યભાગમાં નિષધ નામે દ્રહ मावत छ. 'जा चेव णीलवंत उत्तरकुरु चंदेरावयमालवंताणं वत्तव्वया सा चेव णिसहदेवकुरुसरसुलसविज्जुप्पभाणं णेयव्वा रायहाणीओ दक्खिणेणंति' २ तव्यता उत्त२रुमा नासवत, ઉત્તરકુરુ, ચન્દ્ર, ઐરાવત અને માલવન્ત એ પાંચ દ્રો વિષે કહેવામાં આવેલી છે. તેજ વક્તવ્યતા નિષધ, દેવકુરુ, સૂર, સુલસ અને વિધુ... એ પાંચ કહાની પણ કહેવામાં આવેલી છે. એવું જાણી લેવું જોઈએ. અહીં એનાજ નામવાળા દે છે. એ સર્વની राधानीमा भेनी क्ष हिशामा आवती छ. ॥ सू. ३२ ॥ ज०५१ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy