SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३९६ जम्बूद्वीपप्रज्ञप्तिसूत्रे कूटस्योत्तरस्यां चतुर्थे देवकुरुकूटम् ४, तस्य दक्षिणस्यां पञ्चमं विमलकूटं ५ तस्य च दक्षिणस्था षष्ठं काञ्चनकूटम् ६, तस्य दक्षिणस्यां निषधस्योत्तरस्यां सप्तमं वासिष्ठकूटम् ७, एतानि च सर्वात्मना रत्नमयानि बोध्यानि, हिमवत्कूटप्रमाणानि, तत्प्रासादादिकमपि तद्वदेव बोध्यम्, तत्र यो विशेषस्तं दर्शयति-'विमलकंचकूडेसु णवरं देवयाओ' विमलकाञ्चनकूटयोः नवरंदेवते-देव्यौ ते च 'सुवच्छा वच्छमित्ताय' सुवत्सा वत्स मित्रा चेति द्वे क्रमेण देव्यौ बोध्ये 'अवसिद्वेसु कूडेसु' अवशिष्टेषु पञ्चसु कूटेषु 'सरिसणामगा देवा' सदृशनामकाः कूटसदृशनामकाः देवाः अधिपतयो बोध्याः तेषां 'रायहाणीओ' राजधान्यः 'दक्खिणेण' दक्षिणेनदक्षिणस्या दिशि मेरोरिति शेषः इति । इदानीं देवकुरुं निरूपयितुमुपक्रमते-'कहि णं मंते !" इत्यादि-क खलु भदन्त ! 'महापंचम विमलकूट की उत्तर दिशामें चतुर्थ देवकुरु नामका कूट कहा गया है देवकुरु कूटकी दक्षिण दिशामें पांचवा विमलकूट कहा गया है विमलकूट की दक्षिण दिशा में छहा काश्चनकूट कहा गया है काश्चनकूट की दक्षिणदिशा में और निषध पर्वत की उत्तरदिशा में सातवां वसिष्ठकूट कहा गया है ये सब कट सर्वात्मना रत्नमय हैं। परिमाण में ये सब हिमवत् के कूटों के तुल्य हैं यहां पर प्रासादादिक सब उसी प्रकार से हैं । (विमल कंचणकूडेसु णवरं देवयाओ वच्छमित्ताय, अवसिद्धेसु कूडेस्लु सरिसणामया देवा रायहाणीओ दक्खिणेणंति) विमलकूट पर और कांचनकूट पर केवल सुवत्सा और वत्समित्रा ये दो देवियां रहती हैं और बाकी के कूटों पर-पांच कूटों पर- कूट सदृश नामवाले देव रहेते हैं इनकी राजधानियां मेरुकी दक्षिणदिशा में हैं। देवकूरू का निरूपण (कहि णं भंते ! महाविदेहे वासे देवकुरू णामं कुरा पण्णत्ता) हे भदन्त ! દિશાના અંતરાલમાં અને પંચમ વિમળફૂટની ઉત્તર દિશામાં ચતુર્થ દેવકુરુ નામક કૂટ આવેલ છે. દેવકુરુ કૂટની દક્ષિણ દિશામાં પંચમ વિમળ ફૂટ આવેલ છે. વિમળ ફૂટની દક્ષિણ દિશામાં ષષ્ઠ કાંચન ફૂટ આવેલ છે. કાંચન ફૂટની દક્ષિણ દિશામાં અને નિષધ પર્વતની ઉત્તર દિશામાં સક્ષમ વશિષ્ઠ ફૂટ આવેલ છે. એ બધા ફૂટ સર્વાત્મના રત્નમય છે. પરિમાણમાં એ બધા હિમવતના કૂટે તુલ્ય છે. અહીં પ્રાસાદાદિક બધું તે પ્રમાણે જ છે. 'विमलकं पणकूडेसु सरिसणामयी देवयाओ वच्छमित्ताय, अवसिट्टेसु कूडेसु, सरितणायया देवा रायहाणोओ दक्खिणेगंति' विभट ७५२ मने यिन 2 6५२ ३४त सुपत्ता भने વત્સમિત્રા એ બે દેવીઓ રહે છે અને શેષ કૂટો ઉપર એટલે કે પાંચ ફૂટ ઉપર ફૂટ સદશ નામવાળા દે રહે છે. એમની રાજધાનીઓ મેરુની દક્ષિણ દિશામાં છે. वरुनु नि३५ 'कहि णं भंते ! महाविदेहे वासे देवकुरु णामं कुरा पण्णत्त' लत ! भविमा જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy