SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० २९ द्वितीय विदेहविभाग निरूपणम् ३८१ टीका - कहि णं भंते ! इत्यादि का खलु भदन्त ! 'जंबुद्दीवे' जम्बूद्वीपे जम्बूद्वीपनाम 'दीवे' द्वीपे 'महाविदेहे' महाविदेहे 'वासे' वर्षे 'सीयाए' शीताया शीतानाम्न्याः 'महाणईए' महानद्या: ' दाहिणिल्ले' दाक्षिणात्यं दक्षिणदिग्वर्ति 'सीयामुहवणे' शीतामुखवनं 'णामं' नाम 'वणे' वनं 'पण्णत्ते ?' प्रज्ञप्तम् ?, इतिप्रश्ने औत्तराह शीता मुखबनवत् तद्वर्णयितुमतिदेशसूत्रत्वेनोत्तरसूत्रमाह - ' एवं जहचेव' इत्यादि - एवम् अमुना प्रकारेण यथैव ‘उत्तरिल्लं' औत्तराहम्-उत्तरदिग्वर्ति 'सीयामुहवणं' शीतामुखवनं प्रागुक्तं 'तहचेव' तथैव तेनैव प्रकारेण 'दाहिणंपि' दक्षिणमपि - दक्षिणदिग्वर्त्यपि शीतामुखवनं 'भाणियच्वं' भणितव्यं वक्तव्यम्, परन्तु अनन्तरसूत्रोक्तोत्तराह - शीतामुखवनाद्यो विशेषस्तं प्रदर्शयितुमाह-'णवरं ' इत्यादि नवरं केवलं 'णिसहस्स' निषधस्य - निषधनामकस्य 'वासहरपव्वयस्स' वर्षधर पर्वतस्य 'उत्तरेणं' उत्तरेण - उत्तरदिशि 'सीयाए' शीताया: 'महाणईए' महानद्याः ' दाहिणेणं' दक्षिणेन दक्षिणदिशि 'पुरस्थिम लवणसमुद्दस्स' पौरस्त्यलवणसमुद्रस्य-पूर्व दिग्वर्तिलवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन - पश्चिमदिशि 'वच्छस्स' वत्सस्य - वत्सनामकस्य विदेहद्वितीय भागवतिनः प्रथमस्य 'विजयस्स' विजयस्य 'पुरत्थिमेणं' पौरस्त्येन - पूर्वस्यां दिशि 'एत्थ' अत्रभंते ! जंबुद्दीवे दीवे महाविदेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते) हे भदन्त ! जम्बूद्वीप नाम के इस द्वीप में महाविदेह क्षेत्र में सीता महानदी का दक्षिण दिग्भागवत सीतामुखवन नामका वन कहां पर कहा गया है इसके उत्तर में प्रभु कहते हैं- एवं जह चेव उत्तरिल्लं सीयामुहवणं तह चेव दाहिणंपि भाणियव्यं) हे गौतम! जैसा कथन सीता महानदी के उत्तर दिग्वर्ती सीतामुखवन नाम के वन के विषय में किया गया है वैसा ही कथन इस दक्षिणदिग्वर्ती सीतामुखवन के विषय में भी जान लेना चाहिए (णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीयाए महाणईए दाहिणेणं पुर स्थिम लवणसमुद्दस्स पच्चत्थिमेणं वच्छस्स विजयस्स पुरस्त्थिमेणं एत्थणं जवुद्दीवे दीवे महाविदेहे वासे) परन्तु उत्तरदिग्वर्ती सीतामुखवन की अपेक्षा जो इस बन जंबूदीवे दीवे महाविवेहे वासे सीयाए महाणईए दाहिणिल्ले सीयामुहवणे णामं वणे पण्णत्ते' हे ભદંત ! એક લાખ ચેાજન વિસ્તારવાળા જબુદ્વીપ નામક આ દ્વીપના મહાવિદેહ ક્ષેત્રમાં સીતા મહાનદીના દક્ષિણ ભાગ સીતામુખશ્વન નામે વન ક્યા સ્થળે આવેલ છે? એના જવાબમાં प्रभुश्री ४डे छे - 'एवं जहचेव उत्तरिल्लं सीयामुहवणं तहचेव दाहिणं पि भाणियन्वं' हे गौतम! જેવું કથન સીતા મહાનદીના ઉત્તર દિગ્વતી સીતા મુખવન નામક વન વિષે સ્પષ્ટ કરવામાં આવેલ છે, તેવુ જ કથન આ દક્ષિણ દિશ્વતી સૌંતા મુખવન નામક વનવિષે પણ लागी सेवु लेखे, 'णवरं णिसहस्स वासहरपव्त्रयस्स उत्तरेणं सीयाए महाणईए दाहिof पुरत्थम लवणसमुदस्स पच्चत्थिमेण वच्छस्स विजयस्स पुरत्थिमेणं एत्थणं जंचुदीवे दीवे महाविवेहे वासे ७ उत्तरद्दिग्वर्ती सीता भुभवनती अपेक्षाये थे या बनना " જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy