SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २८ द्वितीयसुकच्छविजयनिरूपणम् ३६५ विदेहे' महाविदेहे 'वासे' वर्षे 'दहावई कुंडे णामं कुंडे' हूदावती कुण्डं नाम कुण्डं 'पण्णते' प्रज्ञप्तम् ‘सेसं' शेषम् आयामविष्कम्भादिकम् 'जहा' यथा 'गाहावई कुंडस्स' ग्राहावतीकुंडस्य तथाऽस्यापि बोध्यम् किम्पर्यतम् ? इत्याह-'जाव अट्ठो' यावदर्थः-ग्राहावतीति नामार्थवर्णनपरसूत्रपर्यन्तमित्यर्थः, नवरं हृदावतीद्वीपो हृदावती देवीभवनं इदावतीप्रभपद्मादि योगादिदं कुण्डमपि इदावतीत्यन्वर्थनामकम् इति बोध्यम् तत्र ह्रदाः अगाधा जलाशयास्ते सन्त्यस्यामि हुदावती अत्र शरादित्वाद्दीर्घः पूर्ववत् सुज्ञानः, अथ यथेयं सीतामहानदीं गच्छति तथाऽऽह 'तस्स णं' इत्यादि तस्य खलु दाहावईकुंडस' इदावतीकुण्डस्य 'दाहिणेणं' दक्षिणेन-दक्षिण दिकस्थेन 'तोरणेणं' तोरणेन बहिरेण 'दहावई महाणई' इदावती महानदी 'पवूढा' प्रव्यूढा निर्गता 'समाणी' सती 'कच्छावई आवते' कच्छावत्यावत्तौं 'विजए' विजयौ 'दुहा' द्विधा 'विभयमाणी २' विभजमाना २ दाहिणेणं' दक्षिणेन-दक्षिणदिशि 'सीयं' सीताम् 'महाणई' महानदी 'समप्पेइ समाप्नोति समुपैतीत्यर्थः, अथ पञ्चमं विजयं क्षेत्र में हृद्रावती नामका कुण्ड कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! आवत्तस्स विजयस्स पच्चत्थिमेणं कच्छगावइए विजयस्स पुरथिमेणं नीलवंतस्स दाहिणिल्ले णितंबे एत्थ णं महाविदेहे वासे दहावईकुंडे णामं कुंडे पण्णते' हे गौतम ! आवर्तनामक विजय की पश्चिमदिशा में कच्छकावती विजय की पूर्वदिशा में, तथा नीलवन्त पर्वत के दक्षिणदिशा में रहे हुए नितम्बपर महाविदेह क्षेत्र के भीतर दहावती नामका कुण्ड कहा गया है। 'सेसं जहा गाहावई कुंडस्स जाव अट्ठो' इस कथन के अतिरिक्त और सब इस कुण्ड के विषय का आगेका कथन ग्राहावती कुण्ड के कथन जैसाही यावत् इसका नाम ऐसा क्यों हुआ इस अन्तिम कथन तक यहां पर जानना चाहिये 'तस्स णं दहावइ कुंडस्स दाहिणेणं तोरणेणं दहावई महाणई पबूढा समाणी कच्छावई आवत्ते विजए दुहा विभजमाणी२ दाहिणेणं सीअं महाणई समप्पेइ' उस दहावती कुण्डके दक्षिणतोरणद्वार छ ? सेना वामम प्रभु ४३ छ–'गोयमा ! आवत्तस्स विजयस्स पच्चस्थिमेणं कच्छगाबइए विजयस्स पुरथिमेणं णीलवंतस्स दाहिणिल्ले णितंवे एत्थ णं महाविदेहे वासे दहावई कुडे णामं कुडे पण्णते' गौतम ! मावत' नाम यिनी पश्चिम दिशामा ४२७पती विशयनी પૂર્વ દિશામાં તથા નીલવન્ત પર્વતની દક્ષિણ દિશામાં આવેલ નિતંબ ભાગ ઉપર મહાવિદેહ क्षेत्रनी ४२ हापती नाम मावेस छे. 'सेसं जहा गाहावई कुंडस्स जाव अट्ठो' मा ४थन શિવાય બીજું બધું આ કુંડ વિષેનું કથન ગ્રહાવતી કુંડના કથન જેવું જ છે. યાવતુ એનું નામ એવું શા કારણથી રાખવામાં આવ્યું આ અંતિમ કથન સુધી અહીં જાણી લેવું જોઈએ. 'तस्स णं दहावइ कुंडस्स दाहिणेणं तोरणेणं दहावई महाणई पवूढा समाणी कच्छावई आवत्ते विजए दुहा विभजमाणीर दाहिणेणं सीअं महाणई समप्पेइ' ते द्रावती नाक्षि तार९॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy