SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे सहस्राणि ६४५९४, एतत्प्रमाणं जम्बूद्वीपविस्ताराच्छोध्यते । ततश्च शेषं जातम्-३५४०६ षडुत्तरचतुःशताधिक पञ्चत्रिंशत्सहस्राणि, एकैकस्मिन् दक्षिणे उत्तरे वा भागे षोडश विजयाः सन्ति, ततः षोडशभि ांगे हृते ३५४०६. १६%२२१३ लब्धानि किश्चिन्यूनत्रयोदशाधिक द्वाविंशति शतानि, त्रयोदशस्य योजनस्य षोडशचतुर्दशभागरूपत्वात्, एतावानेव एकैकस्य विजयस्य विस्तारोऽस्ति । अयं च कच्छविजयो भरतवद् वैताढयपर्वतेन द्विधा विभक्त इति द्विधाविभाजकं वैताढयं वर्णयितुमाह-'कच्छस्स णं' इत्यादि-कच्छस्य खलु 'विजयस्स' विजयस्य 'बहुमज्झ देसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यदेशभागे 'एत्थ' अत्र-अत्रान्तरे 'ण' खलु 'वेयद्धे' वैताढयः 'णाम' नाम 'पवए' पर्वतः ‘पण्णत्ते' प्रज्ञप्तः, 'जे णं' यः खलु 'कच्छं विजय' कच्छं विजयम् ‘दुहा' द्विधा 'विभयमाणे २' विभजमानः २ विभक्तं कुर्वाणः २ 'चिट्टइ' तिष्ठति, विभागप्रकारमाह-'तं जहा' तद्यथा-'दाहिणद्धकच्छ दक्षिणार्द्धकच्छ 'च' च 'उत्तरद्धकच्छंचेति' उत्तरार्द्धकच्छंचेति कच्छद्वयं विभजमानो वैताढयपर्वतस्तिष्ठतीति ६४५९४ योजन है। यह प्रमाण जंबूद्वीप के विस्तार से शोधित किया जाता है। उसमें से शेष पैंतीस हजार चारसो छ ३५४०६ योजन होता है। दक्षिण अथवा उत्तर की ओर सोलह विजय होते हैं । उसका सोल से भाग करने पर कुछ कम बावीससो तेरह प्राप्त होते हैं। तेरहवें योजन के सोलहवे या चौदहवें भागरूप होने से इतना ही एक एक विजय का विस्तार होता है। यह कच्छविजय भरत के जैसा वैताढय पर्वत से दो भाग में विभक्त हुआ है अतः दो भाग में विभक्त करने वाला वैताढय पर्वत का वर्णन करने के उद्देश्य से कहते हैं-'कच्छस्स णं विजयस्स' कच्छ विजय के 'बहुमज्झदेसभाए' ठीक मध्यभाग में 'एस्थणं' यहां पर 'वेयड्रे णामं पन्चए पण्णत्त' वैताढय नामका पर्वत कहा है। 'जेणं' जोकि 'कच्छं विजयं कच्छ विजय को 'दहा विभयमाणे२' दोभाग में विभक्त करता हुआ'चिट्ठ' स्थित है। 'तं जहा' विभक्त છે. એ બધાને મેળવવાથી ૬૪૫૯૪ ચોસઠ હજાર પાંચસે ચોરાણુ યેજન થાય છે. આ પ્રમાણ જંબદ્વીપના વિરતારથી શેધિત કરવામાં આવે છે. તેમાંથી બાકીના ૩૫૪૦૬ પાંત્રીસ હજાર ચારસે છ પેજન થાય છે. દક્ષિણ અને ઉત્તરની તરફ સોળ વિજ્ય હોય છે. તેને સોળથી ભાગવાથી કંઈક ઓછા ૨૨૧૩ બાવીસ સે તેર પ્રાપ્ત થાય છે. તેરમા જનના સેળમાં અગર ચૌદમા ભાગ રૂપે હોવાથી એટલેજ એક એક વિજયને વિસ્તાર હોય છે. આ કચ્છ વિજય ભરતની જેમ વૈતાઢ્ય પર્વતથી બે ભાગમાં વહેંચાયેલ છે. તેથી બે ભાગમાં અલગ કરનાર વૈતાઢય પર્વતનું વર્ણન કરવાના ઉદ્દેશથી સૂનકાર કહે છે– 'कच्छस्स णं विजयस्स' ३२७ वियना 'बहुमज्झदेसभाए' ५५२ मध्य भागमा 'एत्थ णं' मडीया 'वेयडूढे णामं पध्वए पण्णत्ते' वैतादय नाम त डेल छे. 'जे णं' ३२ कच्छं विजय' ४२७ वियन 'दुहा विभयमाणे २१ मे मामा वीर 'चिढई' स्थित छे. 'तं जहा' मा ४२वान। २ प्रमाणे छ. 'दाहिणद्धकच्छं च' क्षिा ४२७ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy