________________
२२०
जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रज्ञप्ताः, तेषां मानाद्याह-'ते णं मुहमंडवा' ते खलु मुखमण्डपाः, 'अद्धतेरसजोयणाई' अर्द्धत्रयोदशयोजनानि-सार्द्धद्वादशयोजनानि 'आयामेणं'-आयामेन-दर्पण, 'छस्सकोसाई' षद सक्रोशानि-एकक्रोशसहितानि 'जोयणाई विक्खंभेणं' योजनानि विष्कम्भेण-विस्तारेण, 'साइरेगाई' सातिरेके-किश्चिदधिके 'दो जोयणाई उद्धं उच्चत्तेणं' द्वे योजने ऊर्ध्वमुच्चत्वेनउन्नतत्वेन प्रज्ञप्ता इति पूर्वेण सम्बन्धः, एतेषां मुखमण्डपानामपि 'अनेकस्तम्भशतसन्निविष्टा' इत्यादिवर्णनं सुधर्मासमानुसारेण बोध्यम् तच्च किम्पर्यन्तम् ? इत्याह-'जाव दारा' इत्यादि, 'नाव दारा' यावद् द्वाराणि-मुखमण्डपानां द्वाराणि 'भूमिभागायति' भूमिमागांश्चाभिव्याप्य वर्णनं बोध्यम् । यद्यप्यत्र सभावर्णनं द्वारपर्यन्तमेव तथैव मुखमण्डपसूत्रेऽपि द्वारपर्यन्तमेववर्णनमायाति तथाऽपि भूमिभागपर्यन्तवर्णनमत्रोक्तं, जीवाभिगमादिषु मुखमण्डपवर्णकप्रसङ्गे भूमिभागवर्णकदर्शनात् , अब उनके मानादि कहते हैं-'तेणं मुहमंडवा' वे मुखमंडप 'अद्ध तेरस जोय. णाई आयामेणं' साडे बारह योजन लम्बे है 'छस्स कोसाई' एक कोष सहित छह 'जोयणाई विक्खंभेणं' योजन विष्कंभ वाले है अर्थात् इतना चौडा है । 'साइरे गाइं दो जोयणाई उद्धं उच्चत्तेणं' कुछ अधिक दो योजन के ऊंचे कहे है। इन मुखमण्डपों के भी 'अनेक से कडों स्तम्भोंसे युक्त' इत्यादि वर्णन सुधर्मा सभा के वर्णनानुसार समज लेवें । वह वर्णन कहां तक का यहां ग्रहण करना चाहिए ? इसके समाधानार्थ कहते हैं-'जाव दारा' यावतू दारवर्णन 'एवं भूमिभागायंति' एवं भूमिभाग के वर्णन पर्यन्त गृहीत कर लेना। यद्यपि यहां सभाका वर्णन द्वार पर्यन्त ही आता है अतः मुखमण्डप सूत्र में भी द्वार पर्यन्त ही वर्णन आसकता है तथापि यहां भूमिभाग पर्यन्त कहा है वह जीवाभिगमादि में मुखमण्डप वर्णन प्रसङ्ग, में भूमिभाग का वर्णन देखने में आता है अतः ऐसा कहा है
उतना भानानु थन ४२ छ-'तेणं मुहमंडवा' ते भुसभी 'अद्धतेरस जोयणाई आयामेणं' सा. मा२ योगनरेi ain छ. 'छस्सकोसाई' से इस साथै छ 'जोयणाई विखंभेणं' योजना qn युद्धत छ. अर्थात् मेटली तेनी पडा। छ 'साइरेगाइं दो जोयणाई उद्धं उच्चत्तणं' ७ धारे में योजननी तनी याही छे. એ મુખમંડપમાં પણ અનેક સેંકડો સ્તંભેથી યુક્ત છે. ઇત્યાદિ વર્ણન સુધર્મસભાના વર્ણન પ્રમાણે સમજી લેવું. એ વર્ણન ક્યાં સુધીનું અહિયાં ગ્રહણ કરવું જોઈએ તેના समाधान भाट ४७ -'जाव दारा' यावत् द्वा२ वन एवं भूमिभागायति' भूमिमारना વર્ણન પર્યત એ વર્ણન ગ્રહણ કરી લેવું.
જોકે અહીં સભાનું વર્ણન દ્વાર પર્યન્ત જ આવે છે. તેથી મુખમંડપ સૂત્રમાં પણ દ્વાર પર્યન્તનું જ વર્ણન આવી શકે છતાં અહિં જે ભૂમિભાગ પર્યન્ત લેવાનું કહેલ છે તે જવાભિગમ વગેરેમાં મુખમંડપ વર્ણનના પ્રસંગમાં ભૂમિભાગનું વર્ણન
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા