________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १७ महाविदेहवर्षस्वरूपनिरूपणम् १६५ यावत्पद संग्राह्य पदानां सङ्ग्रहार्थो विजयदेवाधिकारादष्टमसूत्रोक्तादवसेयो ‘से तेणटेणं गोयमा ! एवं वुच्चइ महाविदेहे वासे२' हे गौतम ! तेन अनन्तरोक्तेन अर्थेन कारणेन महाविदेहाधिष्टितत्वेन एवम् इत्थम् उच्यते महाविदेहो वर्षम् २, 'अदुत्तरं च णं गोयमा ! महा. विदेहस्स वासस्स सासए णामधेज्जे पण ते' अदुतरम् अथ च खलु हे गौतम ! महाविदेहस्य वर्षस्य शाश्वतं सर्वाधिकं नामधेयं नाम प्रज्ञप्तम् 'जंण कयाइ णासि ३' यत् यस्मात्कार णात् न कदाचित् कस्मिंश्चित् समये नाऽऽसीत् ? अपि त्वासीदेवेत्यादि प्राग्वत् ॥मू० १७॥ ___अधुनो तरकुरून् विवक्षुस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कारपर्वतं प्रश्नोत्तराभ्यामाह'कहि णं भंते ! महाविदेहे' इत्यादि । ___मूलम्-कहि णं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खारपव्वए पण्णते ? गोयमा ! नीलवंतस्स वासहरपव्वयस्त दाहिणेणं मंददेव यहां पर रहता है-यह देव महर्द्धिक है यावत् एक पल्योपम की आयुवाला है यहां यावत्पद से संग्रह पद और उनका अर्थ विजयदेवाधिकार में उक्त अष्टम सूत्र की टीका से जान लेना चाहिये अतः इन सब कारणों को लेकर इस क्षेत्र का नाम 'महाविदेह' कहा गया है (अदुतरं च णं गोयमा ! महाविदेहस्स बासस्स सासए णामधेज्जे पण्णते, जंण कयाइ णासि ३) अथवा 'महाविदेह' ऐसा इस क्षेत्र का नाम अनादिकालिक है किसी निभित को लेकर नहीं है क्योंकि भूतकाल में इसका ऐसा ही नाम था, अब भी इसका यही नाम है
और भविष्य में भी ऐसा ही इसका नाम रहेगा ऐसा कोईसा भी समय नहीं हुआ है कि जिस में ऐसा इसका नाम न रहा हो, वर्तमान भी ऐसा नहीं है कि इसका ऐसा नाम न चल रहा हो और भविष्यतू भी ऐसा नहीं होगा कि जिस में इसका नाम नहीं रहेगा ॥सू० १७॥ અહીં રહે છે. આ દેવ મહદ્ધિક યાવત્ એક પલ્યોપમ જેટલું આયુષ્ય ધરાવે છે. અહીં થાવત્ પદથી સંગ્રહ પદ અને તેમને અર્થ વિજ્યાધિકારમાં ઉક્ત અષ્ટમ સૂત્રની ટીકામાંથી જાણી લેવું જોઈએ. એથી ઉપર્યુક્ત સર્વ કારણોને લઈને આ ક્ષેત્રનું નામ “મહાવિદેહ એવું रामपामा माव्यु छे. 'अदु तरं च णं गोयमा! महाविदेहस्स वासस्स सासए णामधेज्जे पण्णत्ते, जं ण कयाइ णासि ३' मा 'महाविड' मे मा क्षेत्रनु नाम PAHIslas छ. 5 નિમિતના આધારે એ નામ નથી. કેમકે ભૂતકાળમાં એનું એવું જ નામ હતું, અત્યારે પણ એનું એવું જ નામ છે અને ભવિષ્યમાં પણ એનું એજ નામ રહેશે. એને કઈ કાળ એવો નહોતો કે જેમાં એનું નામ આ પ્રમાણે ચાલતું ન હોય વર્તમાનમાં પણ એવું નથી કે તેનું એ નામ ચાલતું ન હોય અને ભવિષ્યમાં પણ એવો કાળ આવવાને નથી કે તેમાં એનું એવું નામ રહેશે નહિ. એટલે કે ત્રણે કાળમાં એનું એજ નામ રહેવાનું છે. તે સૂ. ૧૭ |
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર