SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका १०३वक्षस्कारःसू० ३४ षट्खण्डं पालयतो भरतस्य प्रवृत्तिनिरूपणम् ९७१ अवग्रहादि भेदचतुष्टये तृतीयभेदे योऽपायः स एव अपोहः, स च सामान्य ज्ञानोत्तरं कालं विशेषनिश्चयार्थं विचारणायां प्रवृत्तायां तदनुगुणदोषविचारणाजनितो निश्चयः । यथा लोके किमयं कमलनालस्पर्शः आहोस्वित् भुजङ्ग स्पर्शः । इति विचारणायां मृणालस्यैव स्पर्शः एवं स्थाणुरेव न पुरुषः वल्ली उत्सर्पणादि धर्माणां तत्र सद्भावात् इत्ययं निश्चयः पुरुषमपनुदति । अत्यन्तशीतलत्वादि गुणवत्त्वात् इत्यस्यैवायमिति निश्चयोऽन्यं भुजङ्गस्पर्शम् अपनुदति तथा प्रकृते सा शोभा औपधिक्येव न स्वाभाविकी तस्याः अलङ्कारादि बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात् । ततो मार्गणा स्वरूपमाह - अस्याः शोभायाः प्रकर्षापकों बाह्यवस्तु प्रकर्षापकर्षानुविधायिनौ इत्यन्वयधर्मालोचनं मार्गणा यथा लोके स्थाणौ निश्चेतव्ये तत्र वल्ली उत्सर्पणादयो धर्माः संभवन्ति । ततो गवेषणस्वरूपमाह-प्रवृतस्याः तस्याः शोभायाः स्वाभाविकत्वे उत्तानदृशां भारभूतस्य आभरणस्य वपुषि धारणबुद्धिर्न स्यादिति व्यतिरेकधर्मालोचनम् गवेषणम्, यथा स्थाणौ शिरः कण्डूयनादयः पुरुषधर्माः न दृश्यन्ते षण करते २ (तयावरणिज्जाणं कम्माणं खएणं कम्मर यविकि रणकरं अपुवकरणं पविट्ठरस अणंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पणे) तदा वरणीय कर्मों के क्षय से कर्मरज को-विकीर्ण करने वाले अपूर्व करणरूप शुक्लध्यान में वे भरतमहाराज प्रविष्ट हो गये सो उसी समय उनके अनन्त अनुत्तर, व्याघात रहित निरावरण, कृत्स्न एवं प्रतिपूर्ण ऐसे-केवलज्ञान और केवलदर्शन उत्पन्न हो गये. यहां जो ईहापोह आदि पद आये हैं सो उनके सम्बन्ध में ऐसा विचार है सब से पहिले अवग्रह रूप ज्ञान होता है. और यह "यह कुछ है" इस रूप होता है. अवग्रह में अवान्तर सत्ता विशिष्ट वस्तु का ग्रहण होता है. जैसे दूरस्थ-सामने रहो हुइ वस्तु को देखकर ऐसा विचार आता है कि -यह कुछ है. इसके बाद अवग्रह गृहोत अर्थ में विशेष जानने को आकांक्षा जगती है-तब विचार होता है कि यह जो-कुछ रूप में प्रतिभासित हो रहा है सो क्या भाग मने जवषय ४२॥ ४२i. (तयावरणिज्जाण कम्माणं खएणं कम्मरयविकिरण कर अपुव्वकरणं पविट्ठस्स अणते अणुत्तरे निव्वाधार निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे) तहा२णीय भौना क्षयथी भ२०४ २ (4sly ४२ना२। अपूर्व ४२६५ ३५ શુફલધ્યાનમાં તે ભરત નૃપતિ મહારાજ મગ્ન થઈ ગયા. અને તે જ ક્ષણે તેમના અનંત અનન્તર વાઘાત રહિત નિરાવરણ, કૃશ્ન તેમજ પરિપૂર્ણ એવા કેવળજ્ઞાન અને કેવળ દર્શન ઉત્પન્ન થયાં. અહીં જે ઈહાપોહ વગેરે પદે આવેલા છે તે તે સંબંધમાં આ વિચાર છે કે સર્વ પ્રથમ અવગ્રહ રૂપ જ્ઞાન હોય છે. અને આ “ એ કંઈક છે” એ રૂપમાં હોય છે. અવગ્રહમાં અવાક્તર સત્તા વિશિષ્ટ વસ્તુઓનું ગ્રહણ થાય છે જેમ દૂરસ્થ પણ સામે જ દેખાતી વસ્તુને જોઈને આમ વિચાર થાય છે કે “એ કંઈક છે. ત્યારબાદ અવગ્રહ ગૃહીત અર્થમાં વિશેષ જાણવાની આકાંક્ષા જાગ્રત થાય છે. તે વખતે વિચાર ઉદ્દભવે છે કે એ જે કંઈક પ્રતિભાસિત થઈ રહ્યું છે તે શું છે? શું તે બધંક્તિ છે કે ધ્વજ છે? આ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy