SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू. १३ वैतढयपर्वतस्य पूर्वपश्चिमे गुफाद्वयवर्णनम् वज्रमयकपटावघाटिते-वज्ररत्नमयकपाटाभ्यामवघाटिते-आच्छादिते, अतएव 'जमलजुयलकवाडघणदुप्पवेसाओ' यमलयुगलकपाटघनदुष्प्रवेशे यमलानि समस्थितानि युगलानि-युग्मानि धनानि निश्छिद्राणि च यानि कपाटानि तैः दुष्प्रवेशे कष्टेन प्रवेशार्हे पुनः कोदृशे ? 'निच्चधयारतिमिस्साओ' नित्यान्धकारतमिस्र नित्यं सदा अन्धं सतो. रप्यायतलोचनयोः प्रवेशकजनं निश्चक्षुषमिव करोतीति अन्धकारं तादृशं तमित्रं-तिमिरं यत्र ते तथ -सदा निबिडान्धकारयुक्ते, तादृशत्वे हेतुमाह-चवगयगहचंदसूर णक्खत्त जोइस पहाओ' व्यपगतग्रहचन्द्रसूर्य नक्षत्रज्योतिः पथे-व्यपगतं-निर्गत ग्रहचन्द्रसूर्यनक्षत्राणां ज्योतिः प्रकाशो यस्मातू स व्यपगत ग्रहचन्द्रसूर्यनक्षत्रज्योतिः, तादृशः पन्था ययोस्ते तथा यद्वाववगयेत्यादि प्राकृतस्य "व्यपगत ग्रहचन्द्र सूर्यनक्षत्र ज्योतिः प्रभे" इतिच्छाया, व्यप गता निर्गता ग्रहचन्द्रसूर्यनक्षत्र ज्योतिः प्रभा यतस्ते तथा । तत्र ज्योतिष्पदेन वहे ग्रहणम्, ग्रहपदेनैव चन्द्रसूर्ययोरपि ग्रहणसम्भवे पुनस्तयोरुपादानं गोबलीवईन्यायेन प्रकर्षधोतनार्थम् 'जाव' यावत् – यावत्पदेन-'अच्छ लक्ष्णे लष्टे मृष्टे नीरजसौ निर्मले निष्पङ्के निष्कङ्कटच्छाये सप्रभे समरीचिके सोद्योते प्रासादीये दर्शनीये अभिरूपे" इत्येषां पदानां संग्रहो बोध्यः, तथा 'पडिरूवाओ' प्रतिरूपे अच्छादि प्रतिरूपपर्यन्तपदानां व्याख्या चतुर्थसूत्रतो बोध्या । अथ तद्गुहाद्वयं नामतो दर्शयति, 'तं जहा' तद्यथा 'तमिस्सगुहाचेव खंडप्पवायगुहाचेब' तमिस्रगुहा चैव खण्डप्रपातगुहा चैवेति । ___ 'तत्थ णं' तत्र-तयोर्गुहयोः प्रत्येकमेक एको देव इति संकलनया 'दो देवा' द्वौ देवौ परिवसतः इति वक्ष्यमाणेनान्वयः । तौ च कीदृशौ ? इति जिज्ञासायामाह-'महिइढिया' इस तरह से जुडे रहते है कि जिनकी वजह से उनमें प्रवेश पाना बडे कष्ट से होता है. इनमें सदा ऐसा गाढ अन्धकार रहता है कि वह प्रवेशक जन को निश्चक्षुष जन की तरह कर देता है अर्थात् ये निविड अन्धकार से युक्त रहती है क्यो कि ग्रह, चन्द्र सूर्य एवं नक्षत्र इनका वहां प्रकाश तक नहीं पहुंचता है ये दोनो गुफाएं अच्छ से लेकर प्रतिरूप तक के विशेषणों वाली हैं इन गुफाओं के नाम "तमिस्सगुहा चेव खंडप्पवायगुहाचेव" तमिस्रगुहा और खंडप्रपातगुहा हैं । "तत्थ ण दो देवा महिड्ढिया महज्जुईया महाबला, महायसा, महासोक्खा, महाणुभागा पलिओवमठिईया परिवसंति" इन प्रत्येक गुफामें दो देव रहते हैं. ये विमान परिवार आदि નીરજા'' એમાંથી દરેકે દરેકની ઊંચાઈ ૯ એજન જેટલી છે એ એ બન્ને વજીમય કપાથી આચ્છાદિત રહે છે તેમજ એ કવાટે પરસ્પર આ રીતે સંયુકત થયેલા છે કે જેથી તેમાં પ્રવિષ્ટ થવું બહુજ દુષ્કર કાર્ય છે. એમાં ગાઢ અંધકાર વ્યાપ્ત છે તેથી એમાં પ્રવિણ જનને તે ચક્ષુવિહીનની જેમ બનાવી દે છે. એટલે કે એઓ નિબિડ અંધકાર પૂર્ણ રહે છે. કેમકે ગ્રહ, ચંદ્ર, સૂર્ય, તેમજ નક્ષત્રોને ત્યાં પ્રકાશ પહોંચતો નથી. એ બન્ને ગુફાઓ भ२७थी भांडी प्रति ३५ सुधाना विशेषणेथी यु४त छ. से गुसाना नाम 'तमिस्स गुहा चेव खंडप्पवाय गुहा चेव" तभिख शु. अनेम प्रपात गु छे. तत्थण दो देवा महिड्ढिया महज्जुईया महाबला महायसा, महासोक्खा, महाणुभागा - જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy