SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० ३१ भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९५५ द्वादशसम्वत्सरिक द्वादशसम्वत्सराः वर्षाणि कालो मानं यस्य स तथा भूतस्तस्मिन् प्रमोदे महाराज्याभिषेकजनितमहोत्सवे समाप्ते व्यतीते सति यत्रैव मज्जनगृहम् स्नानगृहं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जाव मज्जधराओ पडिणिक्खमइ' यावद् मज्जनगृहात स्नानगृहात् प्रतिनिष्क्रामति निर्गच्छति स भरतः, अत्र यावत्पदात् कृतस्नानः इति बोध्यम् 'पडिणिक्खमित्ता' प्रकृतिनिष्क्रम्य निर्गत्य' जेणेव बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे णिसीयई' यत्रैव बाह्या उपस्थानशाला सभामण्डपः यावत् सिंहासनवरगतः पौरस्त्याभिमुखः पूर्वाभिमुखः निषीदति सिंहासने उपविशति स भरत इत्यर्थः, अत्र यावत्पदात् यत्रैव च सिंहासनं तत्रैव उपागच्छति उपागत्य इति बोध्यम् 'णिसीयित्ता' निषध उपविश्य 'सोलसदेवसहस्से सक्कारेइ सम्माणेइ' षोडशदेवसहस्राणि-पोडषसहस्रसंख्यकान् देवान् इत्यर्थः सत्कारयति सम्मानयति 'सक्कारिता सम्माणित्ता' सत्कार्य सम्मान्य च 'पडिविसज्जेइ' तान् देवान् प्रति विसर्जयति स्वनिवासस्थानं गन्तुम् आज्ञापयतीत्यर्थः 'पडिविसज्जित्ता' प्रतिविसर्घ्य तथाऽऽदिश्य 'बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेई'द्वात्रिंषद राजवरसहजेणेव मज्जणधरे तेणेव उवागच्छइ) जब १२ वर्ष तक किया गया उत्सव समाप्त हो चुका तब वे भरत नरेश जहां पर मज्जन-स्नान-गृह-था वहां पर आये। (उवागच्छित्ता जाव मज्जणघराओ पडिणिक्खमइ) वहां आकरके उन्होंने अच्छी तरह से स्नान किया (पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे णिसीयइ) फिर वहां से बाहर आये और बाहर आकर यावत् वे पूर्व दिशा की ओर मुख करके श्रेष्ठ सिंहासन पर बैठ गये यहां आगत यावत्पद से “जहां सिंहासनथा वहां पर वे आये" इन पदों का संग्रह किया गया है (णिसीयित्ता सोलप्सदेवसहस्से सक्कारेइ, सम्माणेइ,) वहां बैठ कर उन्होने उन १६ हजार देवों का सत्कार और सन्मान किया (सक्कारिता सम्माणित्ता पडिवि. सज्जेइ) सत्कार सन्मान करके उन्हें विसर्जित कर दिया (पडिविसज्जित्ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ) देवों को विसर्जित करके फिर भरत नरेश ने ३२ हजार राया दुवास संवच्छरिअंसि पमोयसि समाणंसि जेणेव मज्जणधरे तेणेव उवागच्छइ) पारे ૧૨ વર્ષ સુધી જવામાં આવેલ ઉત્સવ સમાપ્ત થઈ ગયે ત્યારે તે ભરત મહારાજા જ્યાં Har-स्नान -हेतु त्यां गया. (उवागच्छित्ता जाव मज्जणघराओ पडिणिक्षमइ) त्यां सापान तभार सारी रीते स्नान यु. (पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव सीहासणवरगए पुरस्थाभिमुहे णिसीयइ) पछी त्यांथी महा२ माव्या मते मार આવીને ચાવત્ તેઓ પૂર્વ દિશા તરફ મુખ કરીને શ્રેષ્ઠ સિંહાસન ઉપર બેસી ગયા. અહીં આવેલા યાવતું પદથી જ્યાં સિંહાસન હતું તેઓ ત્યાં આવ્યા “એ પદે ગ્રહણ થયા છે. (णिसीयित्ता सोल्सदेवसहस्से सक्कारेड्, सम्माणेइ) त्यां मेसीन तरी ते १६ हजर हेवाना सार भने तमनुसन्मान यु (सक्कारिता सम्माणि ता पडिविसज्जेइ) सत्तार भने सन्मान रीने त हेवाने ते मरत राज विसतरी पा. (पडिविसज्जिता જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy