SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ ९५२ जम्बूद्वीपप्रज्ञप्तिसूत्रे नन्द्यावर्त ३ वर्धमानक ४ भद्रासन ५ मत्स्य ६ कलश ७ दर्पण ८ नामकानि अष्टाष्ट मङ्गलकानि प्रत्येकम् अष्टौ अष्टौ संमेलने सति चतुः पष्टितमसंख्यकानि मङ्गालकानि इत्यथः पुरतो यावत् संप्रस्थितानि यावत्पदात् यथानुपूा यथाक्रममिति ग्राह्यम् 'जोऽवि य अइगच्छमाणस्स गमो पढमो कुबेरावसाणो सोचेव इहंपि कमो सक्कारजढो णेयव्वो' योऽपि च अतिगच्छतः विनीतां प्रविशतो भरतस्य क्रमः परिपाटो प्रथमः अधस्तनसूत्रोको भरतविनीता प्रवेशवर्णकः कुबेरावसानः कुबेरदृष्टान्तभाविनसूत्रावसानः स एव क्रमः इहापि सत्कारविवर्जितो--सत्कारादिरहितो नेतव्यःग्राह्यः अयं भावः पूर्व प्रवेशे षोडशदेवसहसद्वात्रिंशद्रा जसहस्त्रादीनां सत्कारो यथा भरतेन राज्ञा विहितस्तथा नाति, अस्य च सत्कारस्थ द्वादशवार्षिकोत्सवनिर्वतनो तरकाले एव अवसरप्राप्तत्वात् लोकपालः स भरतो राजा निजराजभवनप्रतिद्वारमागत्य हस्तिरत्नान् प्रत्यवरुद्य स्त्रीरत्नेन सुभद्रया द्रात्रिशता ऋतुकल्याणिकासहस्त्रैः, द्वात्रिंशता जनपदकल्याणिकासहस्त्रैः द्वात्रिंशता द्वात्रिंशद्बद्धः हआ उन अष्ट मंगल द्रव्यों के नाम-स्वस्तिक, श्रीवत्स, नन्यावर्त वर्द्धमानक, भद्रासन, मत्स्य. कलश. एवं दपेण" इस प्रकार से हैं (जेविय अगच्छमाणस्स गमो पदमो कलेग. बसाणो सो चेव इहपि कमो सक्कारजढ़ो णेयम्बो) भरत के अयोध्या में प्रवेश करते समय जैसा पाठ कुवेर की उपमा तकका कहा गया है वैसा हो वह पाठ यहां पर भी कहलेना चाहिये परन्तु यहां केवल इतनी सी ही विशेषता है कि यहां पर सम्मिलित ज. नों का सत्कार नहीं कहा गया है अर्थात् भरत ने अयोध्या में प्रवेश करते समय सोलह हजार देवो का एवं हजारों राजा आदि जनों का सत्कार किया ऐसा कथन किया जा चुका है-पर यहां वह कथन नहीं किया गया है क्योंकि वह कथन तो १२ वर्ष के उत्सव की परिसमाप्ति के बाद ही किया जायगा इस तरह चलते २ वे लोकपाल भरत अपने राजभवन के प्रतिद्वार पर आकर हस्तिरत्न से नीचे उतरे और स्त्रीरत्न सुभद्रा ३२ हजार ऋतुकल्याण कारिका कन्यायो ३२ हजार जनपदाग्रणियों की कल्याणकारिणि कन्यायो एवं ३२. नामा मा प्रभारी छ - २१स्ति, श्रीवत्स, नन्धावत, मान, मद्रासन, मत्स्य, ४, तभन्न ६५३. ( जे वि य अइगच्छमाणस्ल गमो पढमो कुबेरावसाणो सो चेव इहपि कमो मकाजदो णेयव्वो) भरतना अयोध्या प्रवेश भगना ५४ । ५४ मेरनी ५मा સધી કહેવામાં આવેલ છે, તેજ પાઠ અત્રે પણ સમજ. પણ અહીં આટલી વિશેષતા છે કે અહીં સમ્મિલિત થયેલા લોકોના સત્કાર અંગે કહીં પણ કહેવામાં આવ્યું નથી. એટલે કે ભરત રાજાએ અયોધ્યામાં પ્રવેશ કરતી વખતે સેળ હજાર દેવે તેમજ સહસા રાજા વગેરે લોકોને સત્કાર કર્યો, પરંતુ આવું કથન અહીં કરવામાં આવ્યું નથી. કેમકે તે કથન તે ૧૨ વર્ષીય ઉત્સવની પરિસમાપ્તિ પછી જ કરવામાં આવશે. આ પ્રમાણે ચાલતાં ચાલતાં તે લોપાલ ભરત પોતાના રાજભવનના પ્રતિદ્વારની સામે આવીને હસ્તિરને ઉપરથી નીચે ઉતયા અને શ્રી રત્ન સુભદ્રા, ૩૨ હજાર ઋતુ કલ્યાણકારિકા કન્યાએ, ૩૨ હજાર જન પદાગ્રણીઓની કલ્યાણ કારિણી કન્યાઓ તેમજ ૩૨-૩૨ પાત્ર બદ્ધ ૩૨ હજાર નાટકેથી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy