SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ RAHAMAMAAAAAAAA ९४४ जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्बन्धिनो ये सुगन्धाः शोभनवासाः चन्दनवृक्षादयस्तेषां गन्धो येषु द्रव्येषु ते तथा भूतास्तैः गन्धेः काश्मोरकपूरकस्तुरोप्रभृति गन्धवद्रव्यैः गात्राणि अभ्युक्षन्ति सिञ्चन्ति ते देवाः भरतस्य । अयं भावः दर्दरमलय गिरिसम्बन्धिचन्दनादिमिश्रितानेकसुरभिद्रव्यघुसणरसच्छटकान् कुर्वन्ति भरतवासंसोति भरतशरोरे च 'दिव्वं च सुमणोदाम पिणदेति' च पुनः दिव्यं सुमनोदाम कुसुममालां पिनह्यन्ति परिधापयन्ति किंबहुना ? उक्तेनेति शेष: 'गंठिमवेढिम जाव विभूसियं करेंति' ग्रन्थिमवेष्टिम यावद विभूषितं कुचन्ति अत्र यावत्पदात् 'पुरिमसंघाइमेणं चउविहेणं मल्लेणं कप्परुक्खयं पिव समलंकिय' त्ति ग्राह्यम् ग्रन्थन ग्रन्थः ते निवृत्तं ग्रन्थिमम् यत् सूत्रादिना अथ्यते तद् ग्रन्थिममिति भावः, अथितं सद् वेष्टयते यत्तद् वेष्टिमम् येन वंशशलाकादिमय पजरादि पूर्यते तद्वत् पूर्यते इति पूरिमम्, यत्परस्परं नालं संघात्यते तत् संघातिमम् एवंविधेन तेन प्रन्थिमवेष्टिमपूरिमसंघातिमेन चतुर्विधेन माल्येन कल्पवृक्षमिव समलंकृतविभूषितं भरतचक्रिवर्तिनं कुर्वन्ति ते देवाः अथ कृताभिषेको भरतो यत्कृतवान् तदाह'तएणं से भरहे राया महया महया रायाभिसेएण अभिसिंचिए समाणे कोडुबियपुरिसे सदावेइ ततः खलु तदन्तरं किल स भरतो राजा महता महता राज्याभिषेकेण अभिषिक्तः सन् कौटुम्बिक पुरुषान् शब्दयति यति 'सदावित्ता' शब्दयित्वा आहय 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुप्पिया' हस्थिखंधवरगया द्वारा भरतचक्री के शरीर की सजावट हो जानेके बाद फिर उन देवों ने उनके शरीर पर चन्दन वृक्ष आदि का गंध जिन्हो में संमिलित हैं ऐसे काश्मीर केशर, कर्पूर और कस्तूरी आदि सुगन्धित द्रव्यों को छिड़का (दिव्वं च सुमणोदामं पिणद्वेति) और फिर पुष्पो की मालाएँ उन्हें पहिराई अधिक क्या कहा जाय-(गंठिमवेढिम जाव विभूसियं करेंति) उन देवों ने उस भरत चक्री को प्रन्थिम, वेष्टिम, पूरिम और संघातिम इन चारों प्रकार की मालाओं से ऐसा सुशोभित एवं अलंकृत कर दिया कि मानो यह कल्पवृक्ष हो है । (तएणं से भरहे राया महयार रायाभिसेएण अभिसिंचिए समाणे कोडुबियपुरिसे सद्दावेइ) जब भरत नरेश पूर्वोक्त प्रकार से राज्याभिषेक की समस्त सामग्री से अभिषिक्त हो चुके-तब उन्होंने कौटुम्बिक पुरुषों को अभुक्खे ति) मे स मालपणी 43 सतया शरीर समसत प्रशन पछी हवा એ તેમના શરીર પર ચંદન-વૃક્ષ આદિની સુગંધિ જેમાં સમ્મિલિત છે એવા કાશમીર કેશર पर मन अस्तूरी वगैरे सुगधित द्रव्य छोट्या. (दिव्वं च सुमणोदाम पिणद्धे ति) मन पछी ध्यानी मोजाय २०ने पा२३ ४२रावयामा भावी पधारे शुहासे (गठिमवेढिम जाब विभूसियं करेंति) तवायेत सरत यान अनियम, वष्टिम, रिम अने संघातिम એ ચારે પ્રકારની માળાઓથી એવી રીતે સુશોભિત તેમજ સમલકૃત કરી દીધા કે જાણે a regक्ष । न हाय ! (तए ण से भरहे राया महया २ रायाभिसेएण अभिसिपिए समाणे कोडु बियपुरिसे सदावेइ) न्यारे मरत नरेश यूवात २थी सन्यालिनी सर्व सामग्री पर अलिषित थ यूश्या त्यारे तमगे औ43 Yषान माला1 (सहावित्ता જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy