SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १३ वैतढयपर्वतस्य पूर्वपश्चिमे गुफाद्वयवर्णनम् गोयमा बहुसमरमणिज्जे मूमिभागे पण्णत्ते से जहानामए आलिंग पुक्खरेइ वा जाव णाणा विहपंचवण्णेहि मणीहि तणेहि उवसोभिए, तं जहा-कितिमेहि चेव अकित्तिमेहि चेकतत्थणं दाहिणिल्लाए विज्जाहरसेढीए रहनेउरवक्वालपामोक्खा सहि विज्जाहरणगरावासा पण्णत्ता एवोमेव सपुवावरेणं दाहिणिल्लाए उत्तरिल्लाए विज्जाहरसेढीए एगं दसुत्तरं विज्जाहरणगरावाससयं भवतीतिमक्खायं, ते विज्जाहरणगरा रिद्धथिमियसमिद्धा पमुइयजणवया जाव पडिरूवा । तेसु णं विज्जाहरणगरेसु विज्जाहररायाणो परिखसंति महयाहिमवंतमलयमंदरमहिदसारा रायवण्णओ भाणियव्यो । विज्जाहरसेढीणं मंते मणु याणं केरिसए आयारभावपडोयारे पण्णत्ते । गोयमा ! तेणं मणुया बहु संघयणा बहुसंठोणा बहुउच्चत्तपज्जवा बहुआउपज्जवा जाव सव्व दुक्खाणमंतं करेंति ॥ सू० १३ ॥ छाया-वैताढयस्य खलु पर्वतस्य पाश्चात्यपौरस्त्येन द्वे गुहे प्रज्ञप्ते, उत्तरदक्षि णाऽऽयते प्राचीनप्रतोचीनविस्तीर्ण पञ्चाशतं योजनानि आयामेन द्वादश योजनानि विष्कम्मेण अष्ट योजनानि ऊर्ध्वमुच्चत्वेन वज्रमयकपाटावघाटिते यमलयुगल कपाट घनदुष्प्रवेशे नित्यान्धकारतमिस्र व्यपगतग्रहचन्द्रसूर्यनक्षवज्योतिःपथे यावत् प्रतिरूपे तद्यथा-तमिस्रगुहा चैव १ खण्डप्रपातगुहा चैव २। तत्र खलु द्वौ देवौ महर्द्धिको महाद्यु.. तिको महायशसौ महासौख्यौ महानुभागौ पल्योपमस्थितिको परिवसतः, तद्यथा कृतमालकश्चैव नृतमाल कश्चैव । तयोः खलु वनषण्डयोः बहुसमरमणोयाद् भूमिभागाद् वैताढयस्य पर्वतस्य उभयोः पार्श्वयोः दश दश योजनानि उर्ध्वम् उत्पत्य अत्र खलु द्वे विद्याधरश्रेण्यौ प्रज्ञप्ते, प्राचीनप्रतीचीनाऽऽयते उदीचीनदक्षिणविस्तीर्ण दश दश योजनानि विष्कम्मेण पर्वनसमिके आयामेन उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनवण्डाभ्यां संपरिक्षिप्ते । ताः खलु पद्मवरवेदिकाः अर्द्ध योजनमूर्ध्वमुच्चत्वेन पञ्चधनुः शतानि विष्कम्भेण पर्वतसमिका आयामेण वर्णको नेतव्यः वनषण्डा अपि पद्मवरवेदिका समका आयामेन वर्णकः । विद्याधरश्रेण्योः भदन्त | भूम्योः कोदृशकः आकारभावप्रत्यय तारः प्राप्तः, मौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्कर इति वा यावत् नानाविधपञ्चवण मणिभिस्तृणैरूपशोभितः, तद्यथा-कत्रिमैश्वैव अकत्रिमैश्चय । तत्र खलु दाक्षिणात्यायां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः पञ्चाशद् विद्याधर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy