SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ ९२४ जम्बूद्वीपप्रज्ञप्तिसूत्रे ज्ञात्वा हृदि अवधार्य हृष्टतुष्ट यावत् पौषधशालातः प्रतिनिष्क्रामति निर्गच्छति अत्र याव त्वदात् हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशसिर्पद् हृदय इति ग्राह्यम् 'पडिणिक्aमित्ता' पौषधशालातः प्रतिनिष्कम्य बहि निर्गत्य 'कोडुंबियपुरिसे सहावे सदावित्ता एवं वयासी' कोटुम्बिकपुरुषान् शब्दयति आह्वयति शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् 'खिप्पामेव भो देवाणुपिया! अभिसेक्कं हत्थिरयणं पडिक पेह' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः ! आभिषेक्यम् अभिषेकयोग्यं हस्तिरत्नं प्रधानपट्टहस्तिनमित्यर्थः प्रतिकल्प्य सज्जीकृत्य, 'हयगय जाव सण्णाहेह' हय गज यावत् सन्नाहयत अत्र यावत्पदात् हयगजरथप्रवरयोधकलितां चातुर्राङ्गणीं चत्वारिहयादीनि अङ्गानि यस्याः सा तथाभूता तां सेनां सन्नाहयत सज्जीकुरुत 'सण्णाहेता' सन्नाहयित्वा सज्जीकृत्य 'एयमाणत्तियं पच्चष्पिणह जाव पच्चपिणंति' एताम् उक्तप्रकाराम् आज्ञप्तिकां प्रत्यर्पयत समर्पयत यावत्प्रत्यर्पयन्ति । कार्य सम्पाद्यकथयन्तीत्यर्थः अत्र यावत्पदात् ते देवानुप्रियाः राज्ञ आज्ञानुसारेण हयादि सज्जीकरणसंतुष्ट चित्त हुआ और पौषधशाला से बाहर आया यहां यावत्पद "हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशविसर्पद हृदयः " यह पूरा पाठ यहां पर लिया गया है । ( पडिणिक्खभित्ता कोडुंबियपुरिसे सहावेइ ) पौषधशाला से बाहर आकर उसने कौटुम्बिक पुरुषों को बुलाया (सद्दावित्ता एवं वयासी) बुलाकर उनसे भरत महाराजा ने ऐसा कहा(विपामेव भो देवणुपिया आभिसेक्कं हत्थिरयणं पडिक पेह) हे देवानुप्रियो तुम लोग जितनी जल्दी हो सके उतनी जल्दी अपने आभिषेक्य हस्तिरत्न को सज्जित करो ( पडिकल्पित्ता ह गय जाव साह) सज्जितकरके हयगज एवं प्रवर योधाओं से कलित चतुरंगिणी सेना को भी सज्जित करो ( सण्णा हेत्ता एयमाणत्तिय पच्चपिण) सज्जित करके फिर मुझे खबर दो यहां यावत्पद से - ऐसा प्रकरण समझ लेना चाहिये कि उन कौटुम्बिक पुरुषों ने महाराजा भरत के कहे अनुसार अभिषेक्य हस्तिरत्न को एवं चतुरंगिणी सेना को सज्जित कर दिया और એ સમાચાર સાંભળ્યા તા તે અતીવ હર્ષિત તેમજ સ`તુષ્ટ ચિત્તવાળા થયા, અને પૌષધशाणामां थी महार माव्यो महीं यावत् यह थी "हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवशविसर्प द्द हृदयः” से पूरे । पाठ संगृहीत थथे। छे. (पडिणिक्खमित्ता कोड बियपुरिसे सहावेइ) पौषधशाणामांची महार आपीने तेथे टुंगिए पुरुषाने मोसा 41. (सहावित्ता एवं वयासी) मोलावाने ते पुरुषाने तेथे या प्रमाणे मधु - (खिप्पामेव भो देवापिया ! अभिसेक्क हत्थिरयण पडिकप्पेह) हे हेवानुप्रियो । तमे शीघ्रातिशीघ्र थालिषेय इस्तिरत्न ने सुसन्ति । (पडिकपित्ता हय गय जाव सण्णाहेइ) सन्ति કરીને હયગજ તેમજ પ્રવર ચેાદ્ધાએથી કલિત ચતુરગણી સેનાને પણ સજ્જિત કરો ( सण्णाहेता एयमाणत्तिय पच्चपिह) सन्ति पुराने पछी भने अमर आये अड्डों યાવત્ પદથી આજાતનું પ્રકરણ સમજી લેવુ' જોઈ એકે તે કૌટુબિ ́ક પુરુષાએ રાજા ભરતના આદેશ મુજબ આભિષેકય હસ્તિરત્ન તેમજ ચતુર' ગણી સેનાને સુસજ્જિત કરી જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy