SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारःसू० ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम् ९१९ राजधान्याः उत्तरपौरस्त्ये दिग्भागे ईशानकोणे तस्यात्यन्त प्रशस्तत्वात् एकं महान्तं महत्वपूर्णम् अभिषेकमण्डपम् अभिषेकाय राज्यभिषेकाय मण्डपो ऽभिषेक मण्डपस्तम् यद्वा राज्याभिषेकयोग्यमण्डपं विकुर्वत रचयत विकुर्च्य रचयित्वा ममैताम् आज्ञप्तिकां प्रत्यर्पयत समर्पयत 'तएणं ते आभिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्टा जाव एवं सामित्ति आणाए विणएणं वयणं पडिमुणेति' ततः खलु ते आभियोग्याः देवाः भरतेन राज्ञा एवम् उक्तएकारेण रक्ताः आदिष्टाः सन्तः हष्टतुष्टचित्तानन्दिताः सुमनसः परमसौमनस्थिताः हर्षवशविसर्पद हृदयाः एवं स्वामिन् ! यथैव यूयमा दिशत आज्ञायाः स्वामिनामनुसारेण कूर्म इत्येवं रूपेण विनयेन वचनं प्रतिशण्वन्ति अङ्गीकुर्वन्ति, पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'विणीयाए रायहाणीए उतरपुरस्थिमं दिसीभागं अवक्कमंति' ते देवाः विनीताया राजधान्याः उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम अपक्रामन्ति गच्छन्ति 'अवक्कमित्ता' अपक्रम्य गत्वा 'वेउव्वियसमुग्याएणं समोहणंति' वैक्रियसमुदघातेन ईशानकोण वैक्रियकरणार्थक प्रयत्नविशेषेण समबध्नन्ति आत्मप्रदेशान दृरतो विक्षिपन्ति तत् स्वरूपमेव व्यनक्ति 'समोहणि ता संखिज्जाई' इत्यादि 'समोहणि. ता' समवहत्य आत्मप्रदेशान् दृरतो विक्षिप्य 'संखिज्जाइ जोयणाई दंडं णिसिरंति' संख्येयानि योजनानि दण्डं दण्ड इव दण्डः ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेमाणत्तियं पच्चप्पिणह) और निर्मित करके मेरी इस आज्ञा को पीछे मुझे वापिस करो अर्थात् मंडपनिर्मित हो जाने की खबर भेजो। (तएणं ते आभिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हद तुद्रा जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणेति) इस प्रकार से भरतमहाराजा द्वारा कहे गये वे आभियोगिक देव हृष्ट सुष्ट आदि विशेषणों से विशिष्ट हुए और कहने लगे-हे स्वामिन् ! जैसा आपने आदेश दिया है उसीके 'अनुसार हम सब कार्य करेगें इस प्रकार कहकर उन्हेांने विनयपूर्वक भरत महाराजा कोआज्ञा को स्वीकार कर लिया (पडिसुणित्ता विणीयाए रायहाणीए उत्तरपुरत्थिमं दिसीभागं अवक्कमंति) भरत महाराजा की आज्ञा को स्वीकार करके वे विनीता राजधानी के ईशान कोने में चले गये (अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति) वहां जाकरके उन्होंने वैकियसमुद्धातद्वारा अपने आत्मप्रदेशों को बाहर निकाला-(समोहणित्ता संखिमाणत्तिय पच्चप्पिणह) मने निमित शन पछी मे आज्ञापूरी यानी भने मगर मापा. (तएणं ते अभिओगा देवा भरहेण रण्णा एवं वुत्ता समाणा हट्ट-तुट्ठजाव पवं सामित्ति आणाए विणपणं वयणं एडिसुणेति) मा प्रमाणे १२त भा२01 43 मास येत આભિગિક દેવે હષ્ટ તુષ્ટ વિગેરે વિશેષણોથી વિશિષ્ટ થયા અને કહેવા લાગ્યા છે સ્વામિન જે પ્રમાણે આપશ્રીએ અમને આજ્ઞા કરી છે તે મુજબ અમે તમામ કાર્ય સંપૂર્ણ કરીશુ मा प्रमाणे मागे सविनय श्रीमतरानी माज्ञाने शिरोधाय 3री. (पडिसुणिता विणीयाए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवक्कमंति) भरत शनी माज्ञा शिरोधाय शन तो या विनीता यानी नशान मां ता २ (अवक्कमित्ता वेउवियसग्मुघाएणं समोहणंति) त्यां न तो वैठिय समुद्धातापाताना यात्म જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy