SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका त ०३वक्षस्कारःसू० २९ स्वराजधान्यां श्री भरतकार्यदर्शनम् ९०७ कीदृशो भरतः कीदृशश्च राजभवनमित्याह-'जहा कुबेरोव्व' इत्यादि। यथा कुबेर इव देवराजः कैलासशिखरशृङ्गभूतमिति यथा कुबेरः तथा देवराजः लोकपालो भरतोऽपि संपत्तिशालीतिभावः यथा कैलासं-स्फटिकाचलं किं स्वरूपं भवनावतंसकं शिखरि शृङ्गे पर्वतशिखरं तद्गतं तत्सदृशं भरतस्य राजभवनमपि सादृश्यं च उच्चत्वेन सुन्दरत्वेन तिभावः 'तएणं से भरहे राया मित्तणाइणि अगसयणसंबंधिपरिअणं पच्चुवेक्खाइ'. ततः खलु स भरतो महाराजा मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं प्रत्युपेक्षते, ततः खलु तदनन्तरं किल स महाराजा भरतः मित्राणि सुहृदः निजकाः मातापितृभ्रात्रादयः। स्वजनाः पितृव्यादयः, सम्बन्धिन:-श्वसुरादयः परिजना:-दासादयः अत्र एकवद्भावात् एकवचनं द्वितीयान्तं समस्तपदं बोध्यम् प्रत्युपेक्षते कुशलप्रश्नादिभिरापृच्छय संभाषते इत्यर्थः अथवा चिरकालाददृष्टत्वेन मित्रादीन् स्नेहदृशा पश्यतीत्यर्थः ‘पच्चुवेक्खित्ता' प्रत्युपेक्ष्य 'जेणेव मज्जणधरे तेणेव उवागच्छइ' यथैव मज्जनगृहं स्नानगृहं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'जाव मज्जणधराओ पडिणिक्खमई' यावत् मज्जनगृहात् स्नानगृहात् प्रतिनिष्क्रामति निर्गच्छति स भरतः, अत्र यावत्पदात् तत्रैव कृतस्नानः सन इति बोध्यम् 'पडणिक्खमित्ता' प्रतिनिष्क्रम्य-निर्गत्य 'जेणेव भोयणमंडवे तेणेव उवागच्छइ' यत्रैव भोजनमण्डपः भोजनालयः तत्रैव उपागच्छति'उवागच्छित्ता'उपागत्य 'भोय(तएणं से भरहे राया मित्तणाइणियगतयणसंबंधिपरिमणं पच्चुवेक्खइ) वहां जाकर उस भरत महाराजा ने अपने मित्र जनों से अपने माता पिता भाई आदि जनों से, स्वजनोंसे काका आदि जनों से श्वसूर आदि सम्बन्धी जनों से, और दास आदि परिजनों से कुशलता पूछी अथवा चिरकाल के बाद देखने से मित्रादिकों को उसने स्नेह को दृष्टि से देखा (पच्चुबे. विवत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ) सब के साथ संभाषण करने या स्नेहाद दृष्टि से देखने के अनन्तर वह भरत नरेश जहां पर स्नानगृह था वहां पर गया (जाव मज्जणघराओ पडिणिक्खमइ) वहां पर जाकर के उसने – यावत् - स्नान किया, और स्नान करके फिर वह स्नान से (पडिणिक्वमित्ता) बाहिर आकरके (जेणेव भोयण मंडवे तेणेव उवागच्छइ) जहां पर भोजन मंडप था वहां पर आया (उवागच्छित्ता भोयणमंडवंसि सीहासणवरगए अट्ठमभत्तं पारेइ)वहां आकर पोताना प्रधान मननी म ४२ प्रविष्ट था. (नएणं से भरहे राया मित्तणाइणियम सयणसंबंधिपरिअणं पच्चुवेक्खई) त्यां पांयीन ते मरत शलये पाताना भित्रमनानी પિતાના માતા-પિતા, ભાઈ વગેરેની, સ્વજનેની કાકાવિગેરેની શુરવિગેરે સંબંધી જનો ની અને દાસ-દાસી પરિજની કુશળતા પૂછી અથવા જેમને તે ચિરકાળ પછી જોઈ ये। छ वा ते भित्राहिने त महरा श्री भरते स्नेष्टिया न्या. (पच्चुवेक्खिता जेणेव मज्झणधरे तेणेव उवागच्छइ) सबनी साथै सभाषए र्या मामय। સર્વને નેહ દષ્ટિથી જોયા બાદ તે ભરત નરેશ જ્યાં નાન ગૃહ હતું ત્યાં भयो (जाव मज्जणधराओ पडिणिक्खमइ) त्यां ने तो यावत् स्नान यु भने स्नान श२ पछी ते स्नान परथी (पडिणिक्खमिता) महार मावान (जेणेव भोयणमंडवे तेणेव જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy