SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwww ९०२ जम्बूद्वीपप्रज्ञप्तिसूत्रे दृगोयवाइयतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण विउलाई भोगभोगाई भुंजमाणे' इति संग्रहः महताऽहतनाट्यगीतवादित तन्त्रीतलतालतूर्यधनमृदङ्गपटुप्रवादितरवेण विषु लान् भोगभोगान् भुञ्जानः, तत्र महता प्रधानेन बृहता वा रवेणेत्यग्रे सम्बन्धः, अहतः अनुबद्धो रवस्येति विशेषणम् नाटयं नृत्तं तेन युक्तं गीतं तच्च वादितनि च तानि शब्दयुक्तानि कृतानि तन्त्री च वीणा तलौ च हस्तौ तालाश्च कंशिकाः 'तुडिय त्ति' तूर्याणि च पटहादीनि यानि तानि अहत नाटयगोतवादिततन्त्रीतलतालतूर्याणि इति इतरेतरद्वन्द्वः तानि च तथा धनो मेघः तत्सदृशो यो मृदङ्गो ध्वनि गाम्भीर्यसाधात् स चासौ पटुना दक्षेण प्रवादितश्च यः स घनमृदङ्गपटुप्रवादितः सचेति अहत नाटयगीतवादिततन्त्रीतलतालतूर्यधनमृदङ्गपटुप्रवादिता इति पुनः इतरेतर द्वन्द्वः तेषां रवः शब्दः तेन करणभूतेन अत्र मृदङ्गग्रहणं वाद्येषु मध्ये प्रधानमिति बोध्यम् विपुलानि प्रचुराणि भोगभोगान् भुञ्जानः भुजन् आधिपत्यं पौरपत्यं यावत् अत्रापि यावत्पदात् 'सामित्तं भट्टित्तं महत्तरगतं आणाईसर सेणावच्चं कारेमाणे पालेमाणे' ति स्वामित्वं भर्तत्वं भहत्तरत्वम आज्ञेश्वरसेनापत्यं कारयन् पालयन् इति ग्राह्यम, विहर विचरणं कुरु 'तिकटु जय जय सदं पउजति' इति कृत्वा-इत्युक्त्वा जय जय शब्दं प्रयुजन्ति प्रयुजन्ते वदन्तीत्यर्थः 'तएणं से भरहे राया गयणमालासहस्सेहि पिच्छिज्जमाणे २' ततः खलु स भरतो राजा दर्शकप्रजागणानाम् नयनमालासहस्रैः प्रेक्ष्यमाणः २ अवलोक्यमानः २ 'वयणमाला सहस्से हिं अभिथुव्वमाणे २' वचनमाला क व्याख्या भी कई स्थलों पर लिखो चुकी है, अतः वहीं से इसे जान लेनी चाहिये हर एक जगह इन की व्याख्या लिखने से ग्रन्थ का कलेवर वढजाने का भय रहता है, यहां मृदङ्ग का प्रहण वाद्यों में प्रधान होने से किया गया है, और अपने साम्राज्य के अन्तर्गत मनुष्यों का आधिपत्य पौरपत्य यावत् करते हुए आनन्द के साथ अपने समय का सदुपयोग करो, यहां पद यावत् शब्द से "सामित्तं, भट्टितं, महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे" इन पदों का संग्रह हुआ है, (त्तिकटु जयजयसदं पउंजंति) इस प्रकार कहकर उन सबनेपुनः आपकी जय हो जय हो इस प्रकार से जय जय शब्द का उच्चारण किया (तएणं से भरहे राया णयणमालासहस्सेहिं अभियुवमाणे २) बारंबार हजारों वचनावलियों से स्तुत होते हुए (हिययमालासहએથી ત્યાંથીજ એ સંબંધમાં જાણી લેવું જોઇએ. દરેક સ્થાને એની વ્યાખ્યા લખવાથી ગ્રંથ નું કલેવર વિસ્તૃત થઈ જાય તેવા ભયની સંભાવના રહે છે. અહીં મૃદંગનું ગ્રહણ વ ઘોમાં પ્રધાન હોવાથી કરવામાં આવેલ છે. અને પોતાના સામ્રાજ્યની અંદર મનુષ્યનું આધિપત્ય, પિરપત્ય યાવત કરતાં આનંદ પૂર્વક પિતાના સમયનો સદુપયોગ કરે. અહી યાવતુ શબ્દ थी "सामित्त, भट्टित्त, महत्तरगत आणाईसरसेणावच्चं कारेमाणे" मे पहने। संग्रह थयो छ. (त्ति कटु जय-जयस पउंजति) मा प्रमाणे ४हीन तेो। सव शथी मापना नय था, भय थामे" २ प्रमाणे य-14 शहने या२वा साया. (तएण से भरहे राया गयणमालासहस्सेहिं अभिधुवमाणे २) पा२ १२ १२ वयनमासामोथी तिति १२ता (हिययमाला सहस्सेहि पिच्छिज्जमाणे २) २ प्रमाणे मरत २० इन नेत्र જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy