SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७८ जम्बूद्वीपप्रज्ञप्तिसूत्रे प्राप्तः स्पृशेरत्र प्राप्त्यर्थत्वात्कर्तरिक्तः तेन कर्मणि द्वितीया, एवमग्रेऽपि । 'पुरस्थिमिल्लाए' पौरस्त्यया पूर्व दिग्भवया 'कोडीए' कोट्या अग्रभागेन 'पुरथिमिल्लं' पौरस्त्यं पूर्व दिग्मवं 'लवणसमुहं पुढे' लवणसमुद्रस्पृष्टः ‘पच्चथिमिल्लाए' पश्चिमया पश्चिमदिग्भवया 'कोडीए' कोटया 'पच्चस्थिमिल्लं लवणसमुदं पुढे' पश्चिमलवणसमुद्र स्पृष्टः । स च ‘उड्ढं' ऊर्ध्वम् उपरि 'उच्चत्तेणं' उच्चत्वेन 'पणवीसं' पञ्चविंशति पञ्चविंशति संख्यकानि 'जोयणाई' योजनानि 'उव्वे हेणं' उद्वेधेन भूम्यन्तर्गतभागेन 'छस्सकोसाई जोयणाई' सक्रोशानि क्रोशसहितानी एक क्रोशाधिकानि षट् षटमरव्यानि योजनानि समयक्षेत्रवर्तिना मेरुवर्जनां सकलपर्वतानामुद्वेधः स्वोचत्व चतुर्थांशो भवति । अतएवात्र पञ्चविशतियोजनचतुर्थाशः सक्रोशषड्योजनानि 'उध्वे हेणं' उद्वेधत्वेन प्रोक्तानीति बोध्यम् । तथा 'विक्खंभेणं' विष्कम्भेण-विस्तारेण 'पण्णास जोयणाई' पञ्चाशत योजनानि एतत्परिमितो वर्तते । पश्चिमतक लम्बा है और उत्तर से दक्षिणतक चौड़ा है दों तरफ से यह लवणसमुद्र को छ रहा है पूर्व की कोटि से पूर्वदिग्वर्ती लवणसमुद्र को और पश्चिमदिग्वर्ती कोटि से पश्चिम के लवणसमुद्र को । “पणवीसं जोयणाई उड्ढं उच्चत्तेणं छस्स कोसाइं जोयणाई उब्वेहेणं पण्णासं जोयणाई विक्खंभेणं" इसकी उँचाई २५ योजन की है. इसका उद्वेध एक कोश अधिक ६ योजन का है. समय क्षेत्रवर्ती जितने भी पर्वत हैं उनमें एक मेरु पर्वत को छोड़ कर सब पर्वतों का उद्वेध अपनी उँचाई से चतुर्थाश होता है. इसीलिए यहां पर वैताढ्य पर्वत का उद्वेध एक कोश अधिक ६ योजन का कहागया है तथा विस्तार इस का ५० योजन का कहा गया है "तस्स बाहा पुरस्थिमपच्चत्थिमेणं चत्तारि कोटीए पच्चथिमिल्लं लवणसमुई पुठूटे" 'थी पायम सुधा सामा छ भने उत्तरथी हसि સુધી ચડો છે. બે બાજુથી આ લવણ સમુદ્રને સ્પશી રહ્યો છે. પૂર્વની કટિથી—પૂર્વ દિગ્વતી લવણ સમુદ્રને અને પશ્ચિમ દિગ્વતી કેટથી પશ્ચિમના લવણ સમુદ્રને આ સ્પશી રહ્યો छे. "पणवीस जोयणाई उडूढ़ उच्चत्तेणं छस्सकोसाइं जोयणाई उव्वेहेण पण्णासं जोयणाई विनखमेण" मानी या २५ येोन २८सी छे. मानेवेध से 16 अघि જન જેટલો છે. સમય ક્ષેત્રવતી જેટલા પર્વત છે. તેમાં એક મેરુ પર્વતને બાદ કરતા સર્વ પર્વતાને ઉદૂધ પત પિતાની ઊંચાઈથી ચતુર્થાશ હોય છે એથી જ અહી વતાય પર્વતનો ઉદૂધ એક ગાઉ અધિક ૬ જન જેટલું કહેવામાં આવેલ છે. તેમજ વિસ્તાર भान। ५० योसन २८ ४३वामा माव्या छे. “तस्स बाहा पुरथिम पच्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलसय एगूणवीसइभागे जोयणस्स अद्धभागं च आयामेणं च पण्णत्ता' मा वैताढय पतनी पाह-६क्षिथी उत्तर सुधीनी साडी मा प्रदेश પંકિત-પૂર્વ અને પશ્ચિમ દિશામાં ૮૪ જન જેટલી છે અને એક યોજનના ૧૯ ભાગે માંથી ૧૬ ભાગ પ્રમાણ છે. આ તેની લંબાઈની અપેક્ષા એ કથન છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy