SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७६ ___ जम्बूद्वीपप्रज्ञप्तिसूत्रे सत्त य वीसे जोयणसए दुवालस य एगूणवीसइभागे जोयणस्स आयामेणं तीसे धणुपुढे दाहिणेणं दस जोयणसहस्साइं सत्त य तेआले जोयणसए पण्णास य एगूणवीसइमागे जोयणस्स परिक्खेवेणं रुयगसंठाणसंठिए सव्वरयणामए अच्छे सण्हे लढे घढे मढे नीरए निम्मले णिष्पके णिक्कंकडच्छाए सप्पमे समरीए पासाईए दरिसणिज्जे अमिरूवे पडिरूवे उमओ पासि दोहि पउमवरवेइयाहिं दोहिं य वणसंडेहिं सव्वओ समंता संपरिक्खित्ते । ताओ णं पउमवरवेइयाओ अद्धेजोयण उटुं उच्चत्तेणं पंचधणुसयाई चिक्खंभेणं पव्वयसमियाओ आया. मेणं वण्णओ माणियव्यो । तेणं वणसंडा देसूणाई दो जोयणाई विक्खंभेणं पउमवरवेझ्या समगा आयामेणं किण्हा किण्होभासा जाव वण्णओ ॥सू०१२॥ छाया--क्व खलु भदन्त ! जम्बूद्वीपे द्वोपे भारते वर्षे वैतात्यो नाम पर्वतः प्रज्ञप्तः, गौतम । उत्तरार्द्ध भरतवर्षस्य दक्षिणे दक्षिणमरतवर्षस्य उत्तरे पौरस्त्यलवणसमुद्रस्य पाश्चात्ये पश्चिमलवणसमुद्रस्य पौरस्त्ये अत्र खलु जम्बूद्वोपे द्वीपे भरते वर्षे वैताढ्यो नाम पर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीनाऽऽयतः उदीचीनदक्षिण विस्तीर्णः द्विधा लवणसमुद्रं स्पृष्टः पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टः पाश्चात्त्यया कोटया पाश्चात्यं लवणसमुद्रं स्पृष्टः, पञ्चविंशति योजनानि ऊध्वमुच्चत्वेन षट् सकोशानि योजनानि उद्वेधेन पञ्चाशतं योजनानि विष्कम्मण ५० तस्य वाहा पोरस्त्यपश्चिमेन चत्वारि अष्टाशीतानि योजनशतानि षोडशच एकोनविंशतिभागान् योजनस्य अर्द्धमागं च आयामेन प्रज्ञप्ता । तस्य जोवा उत्तरेण प्राचीनप्रतीचोनाऽऽयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोट्या पौरल्ल्यं लवणसमुद्र स्पृष्टा पाश्चात्यया कोट्या पाश्चात्त्यं लवणसमुद्र स्पृष्टा, दश योजन सह स्त्राणि सप्त च विंशति योजनशतानि द्वादश च एकोनविंशति भागान् योजनस्य आयामेन । तस्या धनुष्पृष्ठ दक्षिणेन दश योजनसहस्राणि सप्त च त्रिचत्वारिंशानि योजन शतानि पञ्चदश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण । रुचकसंस्थानसंस्थितः सर्वरजतमयः अच्छः श्लक्ष्णः लष्टः घृष्टः मृष्टः नीरजाः निर्मलः विष्पङ्कः निष्कङ्कटच्छायः सप्रभः समरीचिकः प्रासादीयः दर्शनीयः अभिरूपः प्रतिरूपः । उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनषण्डाभ्यां सर्वतः समन्तात् संपरिक्षिप्तः । ते खलु पद्मवरवेदिके अर्द्धयोजनमूर्ध्वमच्चत्वेन पञ्चधनुः शतानि विष्कम्मेण, पर्वतसमिके आयामेन वर्णको भणितव्यः । तौ खलु वनषण्डः देशोने द्वे योजने विष्कम्मेण पद्यवरवेदिका समको आयामेन कृष्णा कृष्णावभासा याबद् वर्णकः ॥सू०१२॥ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy