SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३ वक्षस्कारः सू० २८ राज्योपार्जनानन्तरीयभरत कार्यवर्णनम् ८६७ करेमाणे करेमाणे सव्विद्धए सब्वज्जुईए जाव णिग्घोसणाइयर वेणं गामागरणगरखेड कब्बडमंडब जाव जोयणतरिया हिं वसही हिं वसमाणे वसमाणे जेणेव विणीआ रायहाणी तेणेव उवागच्छइ उवागच्छित्ता विणीआए रायहाणीए अदूरसामंते दुवालसजोयणायामं णवजोयणवित्थिण्णं जाव खंधावारणिवेस करेइ करिता बद्धस्यणं सद्दावेइ, सदावित्ता जाव पोसहसालं अणुविस अणुपविसित्ता विणीयाए रायहाणीए अट्टमभत्तं परिण्हइ पगिहित्ता जाव अट्ठमभत्तं पडिजागरमाणे पडिजागरमाणे विहरइ ॥ सू.२८ ॥ छाया - ततः खलु स भरतो राजा अर्जितराज्यः निर्जितशत्रुः उत्पन्न समस्तरत्नः चक्ररत्नप्रधानः नवनिधिपतिः समृद्धकोशः द्वत्रिंशद्राजवरसहस्रानुयातमार्गः षष्टया वर्षसहस्त्रैः केवलकल्प भरतर्ष साधयति साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवम् अवादीत् क्षिप्रमेव भो देवानुप्रियाः ! अभिषेक्यं हस्तिरत्नं हयगजरथ तथैव अंजनगिरिकूट. सन्निभं गजपति नरपतिः दुरूढः । ततः खलु तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नं दुरूढस्य सतः इमानि अष्टाष्ट मङ्गलकानि पुरतो यथानुपूर्व्या संप्रस्थितानि तद्यथा - स्वस्तिक श्रीवत्स यावत् दर्पणः, तदनन्तरं च खलु पूर्णकलशभृङ्गार दिव्या च छत्रपताका यावत् संस्थिता, तदनन्तरं च वैडूर्य दीप्यमान विमलदंडयावत् यथानुपूर्व्या संप्रस्थितम्, तदनन्तरं च खलु सप्त एकेन्द्रियरत्नानि पुरतः यथानुपूर्व्या संप्रस्थितानि तद्यथा चक्ररत्नम् १ छत्ररत्नं२ चर्मरत्न ३ दण्डरत्नम् ४ असिरत्न ५ मणिरत्नं ६ काकणीरत्नं ७ तदनन्तरं च खलु नव महानिधयः पुरतो यथानुपूर्व्या संप्रस्थिताः, तद्यथा नैसर्पः पाण्डुकः यावच्छङ्खः तदनन्तर खलु षोडशदेवसहस्राः पुरतो यथानुपूर्या संप्रस्थिताः, तदनन्तरं च खलु द्वात्रिंशद् राजवरसहस्राः यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु सेनापतिरत्नं पुरतो यथानुपूर्व्या संप्रस्थितम् एवं गाथापतिरत्नं वर्द्धकिरत्नं पुरोहितरत्नं च तदनन्तरं च खलु स्त्रीरत्नं पुरतो यथानु पूर्व्या संप्रस्थितम्, तदनन्तरं च खलु द्वात्रिंशत् ऋतु कल्याणिकाः सहस्राः यथानुपूर्व्या पुरत; संप्रस्थिताः, तदनन्तरं च खलु द्वात्रिंशत् जनपदकल्याणिक सहस्राः पुरतः यथानुपूर्व्या संप्रस्थिताः, तदनन्तरं च खलु द्वात्रिंशत् द्वात्रिंशत् बद्धा नाटकसहस्राः पुरतः यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु त्रीणि षष्टानि रूपशतानि पुरतो यथानुपूर्व्या संप्रस्थितानि तद नन्तरं च खलु अष्टादश श्रेणिप्रश्रेणयः पुरतो यथानुपूर्व्या संप्रस्थिताः, तदनन्तरं च खलु चतुरशीतिरश्वशतहस्राः पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु चतुरशीतिः हस्तिशतसहस्राः पुरतो यथानुपूर्व्या संप्रस्थिताः, तदनन्तरं च खलु षण्णवति मनुष्याणां काटयः पुरतः यथानुपूर्व्या संप्रस्थिताः, तदनन्तरं च खलु बहवो राजेश्वर तलवर यावत् सार्थवाह प्रभृतयः पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु बहवः असिग्राहाः, यष्टिग्राहाः कुन्तग्राहाः, चापग्राहाः, चामरग्राहाः, पाशप्राहाः, फलक ग्राहाः, परशुग्राहाः, पुस्तकग्राहाः, वीणामाहाः, कुंतग्राहाः, हडप्फग्राहः, दीपिकाग्राहाः स्वकैः स्वकैः रूपैः एवं वेषेः चिह्नः नि योगेः स्वकैः स्वकैः पुरतो यथानुपूर्व्या संप्रस्थिताः तदनन्तरं च खलु बहवो दण्डिनो मुण्डि नः शिखण्डिनः जटिनः पिच्छिनः हास्यकारकाः खेडुकारकाः द्रवकारकाः चाटुकारकाः कन्दपिकाः कौत्कुच्यकारिणः मुखराः गायन्तश्च वादयन्तश्च नृत्यन्तश्च हसन्तश्च रममाणाः જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy