SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ०३वक्षस्कारःसू०२७ दक्षियर्द्धगतभरतकायेवर्णनम् गगनतलादि विशेषणयुक्तं तदिव्यं चक्ररत्नमिति ग्राह्यम् । द्वितीय यावत्पदात् हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्षवश विसर्पद् हृदयः इति ग्राह्यम् । तृतीय यावत्करणात् हस्तिरत्नं प्रतिकल्पयत, सेनाः सन्नाहयत इति आज्ञापयति स भरत तेच कौटुम्बिकपुरुषा। सर्व कुर्वन्ति आज्ञां च प्रत्यर्पयन्ति समर्पयन्ति इतिग्राह्यम् ॥२७॥ _____ अथाक्तमेवार्थ दिग्विजयकालावधिकार्थविवक्षया विस्तरवाचनया चाह"तएणं से,, इत्यादि। ____ मूलम् -तए णं से भरहे राया अज्जिअरज्जो णिज्जिअसत्तू उप्पण्ण सम्मत्तरयणे चक्करयणप्पहाणे णवणिहिवई समिद्धकोसे वत्तीसरायवर्सहस्साणुयायमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओयवेइ ओयवेत्ता कोडुबियपुरिसे सदावेइ, सदावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कं हत्थिरयणं हयगयरह तहेव अंजणगिरिकूडसण्णिभं गयवइं गरवई दुरूढे । तएणं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठ मंगलगा पुरओ अहाणुपुबीए संपट्ठिआ तं जहा-सोत्थिअ सिखिच्छ जाव दप्पणे, तयणंतरं च णं पुण्णकलसभिंगार दिव्या य छत्तपडागा जाव संपद्विआ, तयणंतरं च वेरुलिअभिसंत विमलदंडं जाव अहाणुपुवीए संपटिअं, तयणंतरं च णं सत्त एगिदियरयणा पुरओ अहाणुपुवीए संपत्थिया, तं-चक्करयणे?, छत्तरयणे २, चम्मरयणे३, दंडरयणे४, असिरयणे ५, मणिरयणे ६, कागणिस्यणे ७, । तयणंतरं च ण णव महाणिहिओ पुरओ अहाणुपुबीए संपट्ठिआ, तं जहा णेसप्पे पंडुयए जाव संखे, तयणंतरं च णं सोलस देवसहस्सा पुरवो अहाणुतुम लोगों शीघ्र ही आभिषेश्य हस्तिरत्न को एवं सेना को सुसज्जित करो यावत् भरत नरेश के द्वारा आज्ञप्त हुए उन कौटुम्विक पुरुषों ने आभिषेक्य हस्तिरत्न का एवं सेनाको सुसज्जित कर दिया. इसके बाद भरत नरेश के पास उनकी आज्ञा की पूर्ति हो जाने की खबर भेज दी॥२७॥ તમે શીઘ આભિષકેય હસતીરત્નને તેમજ સેનાને સુસજિજત કરે, યાવત ભરત નરેશ વડે આજ્ઞપ્ત થયેલા તે કૌટુંબિક પુરુષોએ આભિષેકય હસ્તિ-રત્ન તેમજ સેનાને સુસજિજત કરી ત્યારબાદ ભરત નરેશની પાસે તેમની આજ્ઞા પૂરી થઈ ચૂકી છે, તે અંગે ની સૂચના મોકલી ॥ सूत्र २७ ॥ १०९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy