SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारः सू०२५ नमीबिनमीनामानौ विधाधरराज्ञःविजयवर्णन ८२९ हिअयरमणमणहरि' सुंदरस्तनजघनवरकरचरण नयनसिरसिनदशनजनहृदयरमणमनोहरीम्, तत्र सुन्दरं मनोहरम् स्तनजघनवरकरचरणनयनं यस्याः सा तथा शिरसि जायन्ते ये ते शिरसिजाः केशाः दशनाः दन्तास्तैः जनहृदयरमणीं द्रष्टुपुरुषचित्तप्रसन्नकरी अतएव मनोहरो चित्तहारिका पश्चात् कर्मवारयः एवंभूता या सा तथा ताम् तथा'सिंगारागार जाव जुत्तोवयारकुसलं' श्रृङ्गारागार यावद् युक्तोपचारकुशलाम् अत्र यावत्पदात् श्रृङ्गारागारचारवेषां सङ्गतगतहसित भणितचेष्टितविलाससललितसंलापनिपुणामिति संग्राह्यम् तथा च शङ्गारागारचारवेषाम् शृङ्गारस्य प्रथमरसस्यागारं गृहमिव चारुः सुन्दरो वेषो यस्याः सा तथा ताम्, तथा सङ्गताः उचिताःगतहसितभणितचेष्टितविलासाः यस्याः सा तथा ताम् तत्र गतं गमनं हसितं स्मितं भणितं वाणी चेष्टितं च नेत्रपेष्टा तथा सह ललितेन प्रसन्नतया ये संलापाः परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा ताम, तथा युक्तोपचारकुशलाम् युक्तः-संगताः ये उपचाराः लोकब्यवाहारास्तेषु कुशलानिपुणा या सा तथा ताम् तथा 'अमरवहूणं सुरूवं रूवेणं अणुहरंती' अमरवधूनां देवाङ्गनानां सुरूपं सौन्दर्य रूपेण निजेन अनुहरन्तीम् अनुकुर्वन्तीम् तथा के बीच में प्रधान रत्न था. ( सुन्दरथणजघणवरकर चलणणयणसिरसिजदसणजणहिअयरमणहरि) इसके स्तन, जघन, एवं कर द्वय ये सब सुन्दर थे. दोनों चरण बड़े ही मनोज्ञ थे. नेत्र दोनों बहुत अधिक लुभावने वाले थे. मस्तक के केश एवं दन्तपङक्ति द्रष्ट पुरुष के चित्त को आनन्दकारी थे, अतः यह सुभद्रारत्न बड़ा हो मनोहर था. ( सिंगारागार जाव जुत्तोवयारकुसलं ) इसका सुन्दर वेष प्रथमरसरूप शृङ्गार ही का घर था. यावत् संगत लोक व्यवहारो में यह सुभद्रारत्न बहुत ही अधिक कुशलता पूर्ण था. यहां यावत्पद से- "चारुवेषां, संगतगतहसितभणितचेष्टितविलाससललितसंलापनिपुणाम्" इन पदों का ग्रहण हुआ है. इनकी व्याख्या इस प्रकार से है- इसका गमन, इसका हास्य, इसको मुस्क्यान, इसका बोलना, इसको वाणी, इसका चेष्टित-नेत्र चेष्टा, और प्रसन्नता पूर्वक किये आलाप ये सब ही अनोखे थे. अर्थात् यह सुभद्रारत्न. इन सब गमनादिरूप कार्यों में बहुत ही उत्तमतालिये. हुए था (अमरवणं सुरूवरू वेणं प्रधान २त्न तु. (सुंदरथणजघनयरकरचलण णयणसिरसिजदसण जणहिअयरमण मणहरि) એના સ્તને, જઘન અને કરદ્વય એ સેવે સુંદર હતા. અને ચરણે ખૂબજ મઝા | હતા. બને નેત્રો અતીવ આકર્ષક હતા. મસ્તકના વાળ અને દંત પંક્િત દષ્ટ પુરુષના ચિત્તને मान सायना इतi. 20 प्रमाणे मे सुभद्रारत्न मती भनाई२ हेतु (सिंगारागार जाव जुत्तोवयारकुसल) मेने! सुह२ वे५ प्रथम २४ ३५ श्रृंगारनु घ२ हेतु यावत् समतas व्यवहारमा से सुभद्रारत्न सतीशणता पुणतु. ही यावत् ५४थी "चारवेषां, संगतगतहसितभणित, चेष्टितविलाससललितसंलापनिपुणाम् ) से पहनु असा यु छ. પદની વ્યાખ્યા આ પ્રમાણે છે-એ સુભદ્રાસ્ત્રીરત્ન નું ગમન, હાસ્ય, મુસકાન, બોલવું, આ વાણી, ચેષ્ટિત, નેત્ર-ચેષ્ટા અને પ્રસન્નતાપૂર્વક કરવામાં આવેલા આલાપ એ સર્વે અદ્ભુત હતાં. એટલે કે એ સુભદ્રારત્ન એ સર્વે ગમનાદિક રૂપ કાર્યોમાં અતી ઉત્તમતા યુફત હતું જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy