SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३वक्षस्कारः सू०२५ नमोबिनमीनामानौ विधाधरराज्ञःविजयवर्णन ८२५ देवाणुप्पिया ! जंबुद्दिवे दीवे भरहे वासे भरहे राया चाउरंतचक्कवटी तं जीअमेअ. तीअपच्चुप्पण्णमणागयाणं विज्जाहरराईणं चक्कवट्टीणं उवत्थाणीयं करे तए' उत्पन्नः खलु भो देवानुप्रियाः ! जम्बूद्वीपे द्वीपे जम्बूद्धीपनामक मध्यजम्बूद्वीपे भरते वर्षे भर. तखण्डे श्रीभरतो नाम महाराजा चातुरन्तचक्रवर्ती चत्वारोऽन्ताः त्रयः पूर्वापादक्षिणसमुद्राः चतुर्थों हिमालय गिरवर इत्येवं रूपास्ते वश्यतया सन्ति यस्य स चातुरन्तः स चासौ चक्रवर्ती च इति चातुरन्तचक्रवर्ती तत् तस्माज्जोतमेतत् एष आचारक्रमः अतीतवर्तमानानागतानां विद्याधरराज्ञां चक्रवर्तीनामुपस्थानिक रत्नादिना प्राभृतं कर्तुम् अर्पयितुम् 'तं गच्छ मो णं देवाणुप्पिया । अम्हे वि भरहस्स रण्णो उवत्थाणियं करेमो तत् तस्मात्कारणात् गच्छामः खलु देवाणुप्रियाः ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्मः 'इतिकटु' इति कृत्वा इति अन्योऽयं भणित्वा 'विणमो' विनमिः उत्तरश्रेण्यधिपतिः सुभद्रां नाम्ना स्त्रीरत्न नमिश्च दक्षिणश्रेण्यधिपतिः रत्नानि कटकानि त्रुटिकानि च गृह्णाति इत्गग्रेऽन्वयः अथ विनमिः कीदृशःसन किं कृत्वा सुभद्रां कन्यारत्नं गृहाति इत्याह-'णणं चक्कवहि दिव्या मईए चोइयमई' दिव्यया मत्या दिव्येन ज्ञानेन नोदितमतिः प्रेरितः सन् चक्रवर्तिनं राजानं इस तरह वे एक दूसरे के पास आकर विचार करने लगे (उप्पण्णे खलु भो देवाणुप्पिया ! जंबुदीवे दीवे भरहे वासे भरहे राया, चाउरंतचक्कवट्टी तं जीअमेअं) हे देवानुप्रिय ! जम्बूद्वीप नाम के द्वीप में भरत क्षेत्र में चातुरन्त चक्रवर्ती भरत नाम के राजा उत्पन्न हुए हैं। तो यह आचार है । (तीअपच्चुप्पण्णमणागयाणं विज्जाहरराईणं चक्कवटीणं उवत्थाणिअं करेतए) अ. तीत वर्तमान और अनागत विद्याधरराजाओं का कि वे चक्रवर्तियों के लिये भेट में रत्नादिक प्रदान करे। (तं गच्छामो देवाणुप्पिया ! अम्हे वि भरहस्स रण्णो उवत्थाणियं करेमो) तो हे देवानुप्रिय चलो- हमलोग भी भरत राजा के लिये मेट देवें (इति कटु) इस प्रकार से परस्पर में विचार विनिमय करके (विणमी) उतर श्रेणी के अधिपति विनमी ने सुभद्रा नाम का स्त्रीरत्न को प्रदान किया और दक्षिण श्रेणी के अधिपति नमि ने रत्न को कटक और त्रुटिक प्रदान किये ऐसा यहाँ सम्बन्ध लगा लेना चाहिये । (णाऊणं चकवटि दिव्वाए मईए चोइअमई) विया२ ४२१। या. (उप्पण्णे खलु भो देवाणुप्पिया ! जबुदिवे दीवे भरहे वासे भरहे गया, चाउरंतचक्कवट्टी तं जीअमे) हेवानुप्रिय! भूद्वीप नाम द्वीपमा भरतक्षेत्रमा यातुरन्त यती मरत नाभे रा 4-1 च्याछे तो मापो से माया छ (नीअपच्चुप्पण्णमणागयाण विज्जाहरराईणं चक्कवट्टोण उवत्थाणि करे तए ) मतात, पतमान भने અનાગત વિદ્યાધર રાજાઓને કે તેઓ ચક્રવતી એ માટે ભેટ રૂપમાં રત્નાદિક પ્રદાન કરે (तं गच्छामो देवाणुप्पिया! अम्हेवि भरहस्स रण्णा उवत्थाणियं करेमो ) तो इवानप्रिय, याटी, अमेसा ॥ महाराज भाटलेट पिये. ( इति कट्ट) साप्रमाणे ५२२५२ वियविनिमय ४शन (विणमी) उत्तर श्रीन मथित विनमा भद्रा नाम સ્ત્રીરત્ન પ્રદાન કર્યું અને દક્ષિણ શ્રેણીના અધિપતિ નમિએ રત્નના કટક અને ત્રુટિક પ્રદાન या सेवे। अथ महीने से. (णाऊणं चक्कट्टि दिव्वाए मईए चोइ १०४ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy