SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे त एव रमणीयः सुन्दरः भूमिभागः प्रज्ञप्तः ' से जहानामए, स यथानामकः - आलिङ्गपुष्कर इति वा तत्र 'आलिंगपुक्खरे वा' आलिङ्गपुष्करः - मृदङ्गमुखपुटः" इति शब्दः स्वरूपनिर्देशे वा शब्दो विकल्पे, मृदङ्गमुखपुटवद् - बहुसमरमणीयइत्यर्थः । यावच्छब्देन -- आलिङ्गपुष्कर इति वा इत्यन्तं राजप्रश्रीयसूत्रस्य पञ्चदश सूत्रादार भ्यैकोनविंशतितमसूत्रस्थ नानाविध पञ्चवर्णैः इत्यन्तः पूर्वं यानि पदानि तानि सकलानि संग्राद्याणि । तदर्थश्च तत्रैव मत्कृतायां सुबोधिनीटीकायां द्रष्टव्य इति । तथा 'णाणाविहपंचवण्णेहिं' नानाविधपञ्चवर्णैः अनेकप्रकारकपञ्चवर्णै 'मणीहि तर्हि उवसोभिए' मणिभिस्तृणैश्च उपशोभित इति । एतानि पदानि तदर्थश्च कीदृशस्तैर्मणिभिस्तृणैस्स भूमिभाग उपशोभित इति जिज्ञासायामाह 'तं जहा' तद्यथा 'कित्तिमेहिं चेव' कृत्रिमैः शिल्पिकर्षकादिप्रयोगनिष्पन्नैः 'अकित्तिमेहिचेव' अकृत्रिमैः रत्न खनौ भूमौ च स्वतः संजातैरिति । ७० विह पंच वण्णेहि मणीहिं तणेहिं उपमोभिए - तं जहा कित्तिमेहिं चेव अकित्तिमेहिचेव" हे गौतम ! दक्षिणार्द्ध भरत का बहुसमहोने से भूमिभाग रमणीय कहा गया है. वह ऐसा है जैसा कि आलिङ्ग- मृदङ्ग का मुखपृष्ट होता है, यहाँ पर इति शब्द स्वरूपबहुसम निर्देश में और "बा" शब्द विकल्प में प्रयुक्त हुआ है. यहाँ यावत् शब्द राजप्रश्नीय सूत्र के "आलिंगपुक्खरे " इस १५वें सूत्र से लगाकर १९ वे सूत्र के " नानाविह पंचवण्णेहिं" यहाँ तक के पाठ में जितने भी पद आये हैं वे सब यहाँ गृहीत किये गये हैं इन समस्त पदों की व्याख्या वहीं पर मैने उसकी सुबोधिनी टीका में कर दी है - अतः वहीं से यह सब कथन जानलेना चाहिए वहाँ पर का जो अनेक प्रकार के पंचवर्णों वाले मणियों से और तृणों से भूमिभाग उपशोभित कहा गया है सो ये मणि और तृण कृत्रिम शिल्पियों द्वारा एवं कर्षकों द्वारा प्रयोग से निष्पन्न हुए भी है । भगे पण्णत्ते से जहानामप आलिंगपुक्खरेईवा जाव णाणाविह पंचवण्णेहि मणिहि तहिं उसोभए तंजहा कित्तिमेहि चेव अकित्तिमेहि चेव ' हे गौतम | दक्षिणाद्ध लस्तना ભૂમિભાગ બહુસમ હેાવાથી રમણીય લાગે છે. તે આલિંગ મૃદંગના મુખ પૃષ્ઠ જેવા બહુ સમ છે. અહી ઈતિ શબ્દ સ્વરૂપ નિર્દેશમાં અને વા' શબ્દ વિકલ્પ માટે પ્રયુક્ત થયેલ छे. अहीं यावत् शब्दथी रामप्रश्नीय सूत्रना "आलिंग पुक्खरेई वा" आ १५ मा सूत्रथी भांडीने हा सूत्रना 'नानाविह पंचवण्णेहिं" अड्डी सुधीना पाठमा भेटला पही यावेस છે, તે સર્વે અહીં ગૃહીન થયેલા છે. આ સર્વ પદોની વ્યાખ્યા મેં ત્યાંજ તેની સુમેધિની ટીકામાં કરી છે તેથી ત્યાંથીજ આ બધું કથન જાણી લેવું જોઇએ. ત્યાંના ભૂમિ ભાગ જે અનેક પ્રકારના પાંચ વર્ણીવાળા મણિએ તેમજ તૃણાથી ઉપશે।ભિત કહેવાય છે. તે આ સ` મણિ અને તૃણે કૃત્રિમ શિલ્પિ વડે તેમજ ક કા વડે પ્રયાગથી નિષ્પન્ન પણ થયેલા છે અને અકૃત્રિમ રત્નખાણુમાં તેમજ ભૂમિમાં સ્વતઃ સ્વભાવથી જનિત પણ થયેલા છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy