SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे भागो लवणसमुद्रं संगतया सिन्धु महानद्या कृतः मध्यमभागो गङ्गासिन्धुकृत इति । अथ विष्कम्भमाह-'दोन्नि अट्ठतीसे' इत्यादि द्वे अष्टात्रिंशे 'जोयणसए' योजनशते =अष्टात्रिंशदधिकानि द्विशतयोजनानि, 'तिणि य एगूणवीसइभागे जोयणस्स' त्रीन् एकोनविंशतिभागान योजनस्य-एकोनविंशतिभागविभक्तस्यैकस्य योजनस्य त्रीन् भागांश्च 'विक्खंभेणं' विष्कम्भेण विस्तारेण प्रज्ञप्तमिति । अथ दक्षिणार्द्धभरतस्य जीवां निरूपयति-'तस्स जीवा' इत्यादि । 'तस्स जीवा' तस्य -दक्षिणार्द्धभरतस्य जीवाजीवेव-धनुर्येव जीवा-धनुर्ध्याऽऽकारः क्षेत्रविभागविशेषः ‘उत्तरेणं' उत्तरे-उत्तरदिग्भागे 'पाईणपडीणायया' प्राचीनप्रतीचीनाऽऽयता पूर्वपश्चिमयोदिशार्दैर्घायुक्ताः 'दुहा' द्विधा द्वाभ्यां प्रकाराभ्यां 'लवणसमुई पुट्ठा' लवणसमुद्र स्पृष्टा तत्र 'पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा' पौरस्त्यया-पूर्व दिग्भवया कोट्या अग्रभागेन पौरस्त्यं-पूर्वदिग्भवं लवण समुद्र स्पृष्टा 'पच्चथिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुट्ठा' पाश्चात्यया-पश्चिमदिग्भवया कोटया-अग्रभागेन पाश्चात्यं-पश्चिम दिग्भवं लवणसमुद्रं स्पृष्टा । अध जीवायाः प्रमाणमाह--' नवजोयण सहस्साई' इत्यादि । ‘णवजोयण सहस्साइ, नव योजन सहस्राणि-नव सहस्र योजनानि 'सत्तय अडयाले जोयणसए' सप्त च अष्टचत्वारिंशद्योजनशतानि-अष्टचत्वारिंशदधिकानि सप्तशतयोजनानि, दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं' सिन्धु इन दोनों नदियों के द्वारा इसका मध्यभाग किया गया है. 'दोनी अतृतीसे जोयणसए तिण्णि य एगूण वीसईभागे जोयणस्स विक्खंभेणं" इस दक्षिणाध भरतक्षेत्र का विस्तार २३८ -योजन का है, "तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुद्रा" उस दक्षिणार्द्ध भरतकी जीवा-धनुष को ज्याके जैसा क्षेत्र विभागविशेष उत्तर दिशा में पूर्व से पश्चिमदिशातक लम्बी है और दो प्रकार से लवण समुद्र को छू रही है। पूर्वदिशाकी कोटि से पूर्वदिशा के समुद्र को छूती है, और पश्चिम दिशा की कोटी से पश्चिम दिशा के समुद्र को छूति है । जीवा का प्रमाण कथन-"णवजोयणसहस्साइं सत्तय अडयाले जोयणसए दुवालस य एगूण वीसइभाए जोयणस्स आयामेणं" ९७४८ - सिन्धु मा भन्न नही। 43 माने। मध्य भाग य जय छे. "दोन्नि अट्ठतोसे जोयणसए तिण्णिय एगूण वीसईभागे जोयणस्स विक्खंभेणं" मा क्षिय भरतक्षेत्रमा विस्ता२ २३८.३ २ छ. "तस्स जीवा उत्तरेण पाईण पडीणायया दुहा लवण' समई पुट्ठा". क्षिा भरतनी 2011-धनुषनी या ना क्षेत्र विभागविशेष-उत्तर દિશામાં પૂર્વથી પશ્ચિમ દિશા સુધી લાંબી છે અને બે રીતે લવણ સમુદ્રને સ્પશી રહી છે. પૂર્વ દિશાની કોટિથી પૂર્વ દિશાના સમુદ્રને અને પશ્ચિમ દિશાની કરિંથી પશ્ચિમદિશાના समुद्रन १५२॥ २४ी छे. पाना प्रभार विष ४थन:- ‘णवजोयणसहस्साई सत्तय अडयाले ओयणसए दुवालस य एगूणवीसइ भाए जोयणस्स आयामेणं" ६७४८ है या જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy