SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ ३ वक्षस्कारः सू०२१ भरतसैन्यस्थितिदर्शनम् ७८५ कादीनि पूर्व च कुस्तुम्भरीशब्देन धान्यभेदः संगृहीतः अनेकधान्यः वरणो वनस्पतिविशेषः इदानों तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषु सङ्ग्रह इति न पोनरुक्त्यम् 'अल्लगमूलगहरिदत्ति' आर्द्रकहरिद्रे प्रसिद्ध मूलक हस्तिदन्तकम्, कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलाबुकं तुम्बिः इति कर्कटिक त्रपुशं तुम्बकं तुम्बिभेदः चिभेंटजातीयं तुम्बक लिङ्ग कपित्थाम्रा इम्लिकः प्रसिद्धाः इदमपि फलशाकोपलक्षणम् अलाबु तुम्बयोलम्बत्ववृत्तत्वकृतो भेदः,स च तज्जातीयबीजक्त इति,सर्वशब्देन चोक्तातिरिक्तशाकादीनां संग्रहः, एतेषां शाल्यादीनां निष्पादकम् उत्पादकं गृहपतिरत्नं गाथापतिरत्नमित्यर्थः कौटुम्बिक रत्नमित्यग्रे सम्बन्धः । ननु यदि गृहपतिरत्नम् अचिरक्रियया मन्त्रसंस्क्रियया धान्यादिकं निष्पादयति तर्हि किं चर्मरत्ने बीजवपनेन ! तन्निरपेक्षतयैक तत् निष्पादयतुः तस्य दिव्यशक्तिकत्वादिति चेन्मैवम् इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य कार्यजनकत्वनियमात्, अतएव सूर्यपाकरसवतीकारा नलादयः सूर्य विद्यामहिम्ना रसवतीं परिपचन्तोऽपि तन्दुलसूपशाकवेपवारादि सामग्रोरपेक्षन्ते इति अतएव सन्तोपि चर्मरत्नादयो गौणककड़ी, त्रपुष, तुंबक- तूंमडा, लिङ्ग- मातुलिङ्ग, कपित्थ-कैथ आम्र- आम, अंवलिक- इमली-याआंवला आदि इन सब पदार्थो को कन्दमूलशाकों को पत्रशाकों को फलशाको को और अनाजों को यह गृहपतिरत्न उत्पन्न करता है इस गृहपतिरत्न को दूसरे शब्दों में गाथापतिरत्न. और कौटुम्बिकरत्न भो कहा गया है यहां ऐसी शंका हो सकती है कि जब यह गृहपतिरत्न बहुत ही शीघ्ररूप से मंत्रशक्ति के बलपर घान्यादिक निष्पन्न कर लेता है तो फिर चर्मरत्न पर बीज बोने की क्या आवश्यकता है वह तो विना चर्मरत्न के भी उन्हें उत्पन्न कर सकता है क्योंकि ऐसी ही उसकी दिव्यशक्ति है । उत्तर इसका ऐसा है कि कार्य का जो जनक होता है वह दूसरे कारण कलापों की संघटना पूर्वक ही विवक्षित कार्य का छत्पादक होता है यदि ऐसा न माना जावे तो सूर्यपाक रसवती बनाने वाले नलादिक संयविद्या के प्रभाव से रसवती को पकाते हुए भी तन्दूल- सूप- दाल- आदि सामग्री माहि ३५ हस्तिय, मा-मा, भू-भूषा २-३१६२, माला-तूमडी, डी, -तमा वि-भातपित्य-य. मा-माम. le: साभली મળા વગેરે એ સર્વ પદાર્થોને કન્દમૂળ શાકેને, પત્રશાને, ફળશાકને અને અનાજોને એ ગૃહપતિરત્ન ઉત્પન્ન કરે છે. એ ગૃહપતિરત્ન ને બીજા શબ્દોમાં ગાથા૫તિરન અને કૌટુંબિકરત્ન પણ કહેવામાં આવે છે. અહીં એવી શંકા થઈ શકે કે જ્યારે એ ગૃહપતિન અતીવ શીઘ રૂપમાં મંત્રશક્તિના બળે ધાન્ય આદિ નિષ્પન કરી લે છે તો પછી ચર્મરન ઉપર વપિત કરવાની શી આવશ્યકતા છે. તે તે વગર ચર્મરને પણ બી ઉત્પન કરીને પકવી શકે તેમ છે. કેમકે એવી જ તેનામાં દિવ્ય શક્તિ છે. એને જવાબ આ પ્રમાણે છે કે કાર્યને જે જનક હોય છે, તે બીજા કારણ કલાપિની સંઘટનાપૂર્વક જ વિવાક્ષત કાયે– ત્પાદક હોય છે. જે આ પ્રમાણે માનવામાં આવે નહિ તે સૂર્ય પાક રસવતી બનાવનારા નલાદિક સૂર્યવિદ્યાના–પ્રભાવથી રસવતીને પકવે છે છતાં એ તન્દુલ-સૂપ-દાળ વગેરે સામા ९९ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy