SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ ७८० जम्बूद्वीपप्रज्ञप्तिसूत्रे वासेऽपि देवत्वेऽपि दुर्लभतरम् , तत्र चक्रवर्तित्वस्यासम्भवात् , तथा 'वग्धारिअमल्लदामकलावं' प्रलम्बितमल्लदामकलापम् तत्र 'वग्धारिअ त्ति' प्रलम्बितो लम्बमानार्थवाचकः लम्बतयाऽवलम्बितो माल्यदाम्नां पुष्पमालानां कलापः समूहो यत्र तत्तथा, सर्वतः पुष्पमालावेष्टित इत्यर्थः, तथा- 'सारय धवलब्भरयणिगरप्पगासं' शारदधवलाभ्ररजनिकरप्रकाशम्, तत्र शारदानि- शरत्कालिकानि धवलानि अभ्राणि वाईलानि तद्वत् प्रकाश:-- उद्योतो यस्य तत्तथा 'दिव्वं छत्तरयणं महिवइस्स धरणियलपुण्णइंदो' पूर्वोक्त सर्वविशेषणविशिष्टम् दिव्यं सहस्त्रदेवाधिष्ठितं छत्ररत्नं महीपतेः भरतस्य धरणितलस्य पूर्णेन्दरिव- पूर्णचन्द्र इव पूर्णेन्दु वर्तते । 'तएणं से दिव्वे छत्तरयणे भरहेणं रण्णा परामुट्टे समाणे खिप्पामेव दुवालसजोयणाई पवित्थरइ साहियाई तिरिअं' ततः खलु तत् दिव्यं छत्ररत्नं भरतेन राज्ञा परामृष्ट स्पृष्ट गृहोतं सत् क्षिप्रमेव द्वादशयोजनानि अष्टाचत्वारिंशत् क्रोशान् साधिकानि तिर्यक प्रविस्तृणाति, साधिकत्वं परिपूर्ण चर्मरत्नपिधायकस्वेन, अन्यथा किरातकृतवृष्टयुपद्रवः स्वसैन्यस्य दुर्वार: स्यादिति ॥ २०॥ __ अथ छत्ररत्न प्रविस्तरणानन्तरं भरतो यत् कृतवान् तदाह- "तए णं से' इत्यादि । देवों को अत्यन्त दुर्लभ कहा गया है. क्योंकि वहां पर चक्रवतित्व पद की प्राप्ति होती नहीं मानी गई है, यह छत्ररत्न पुष्पों की मलाओ से युक्त रहता है-अर्थात् इसके ऊपर चारों ओर लम्बो २ पुष्पों की मालाएं लटकती रहती हैं। इसका उद्योत शरत्कालिक धवल मेघे के- जैसा तथा शरत्कालिक चन्द्र के जैसा है. ऐसा यह पूर्वो क विशेषणेवाला छत्र रत्न महोपति राजा का, ऐसा प्रतीत होता था कि मानो यह धरणितल का पूर्णचन्द्रमण्डल ही है। इस छत्ररत्न की रक्षा करनेवाले एक देव होते हैं । ( तएणं से दिव्वे छत्तस्यणे भरहेणं रण्णा परामुढे समाणे खिप्पामेव दुवालसजोयणाई पवित्थरइ साहियाई तिरियं ) जब भरत राजा ने इस छत्र को छुआ-तो शोघ्र ही कुछ अधिक १२ योजन तक तिरछे रूपमें विस्तृत हो गया -ऊपर तन गया-सू०२०॥ छत्ररत्न के विस्तृतहो जाने के बाद भरत ने क्या किय इसका वर्णन-- છે. એવું એ છત્રરત્ન વિમાનમાં વાસ કરનારા દેવને પણ અત્યંત દુર્લભ કહેવામાં આવેલ છે. કેમકે દેવોને ચક્રવર્તિપદની પ્રાપ્તિ થતી નથી ત્યાં એ છત્રરત્ન પુષ્પમાળાઓથી યક્ત રહે છે એટલે કે એની ઉપર ચોમેર લાંબી-લાંબી પુપની માળાઓ લટકતી રહે છે એને ઉઘાત શરત્ કાલિક ધવલ મેઘે જે તથા શરત્ કાલિક ચન્દ્ર જે હોય છે, એવું એ પૂર્વોક્ત વિશેષણોવાળું મહીપતિ ભરતનું છત્રરત્ન એવું લાગતું હતું કે જાણે એ ધરણિ તલનું પણ ચંદ્રમંડળ જ ન હોય. એ છત્રરત્નની રક્ષા કરનારા એક હજાર દેવો હોય છે, तएणं से विध्वे छत्तरयणे भरहेण रण्णा परामुडे समाणे खिप्पामेव दुवालसजोयणाई पवित्थर साहियाई तिरियं) मरत २रात से छत्रने २५ या तरतो વધાર ૧૨ જન સુધી વક્રાકારમાં વિસ્તૃત થઈ ગયું–ઉપર આચ્છાદિત થઈ ગયું અને જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy