SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० १९ आपातचिलायानां देवोपासनादिकम् ७६१ तणं अम्हे मेहमुह नागकुमरा देवा तुन्भं कुलदेवया तुम्हें अति अण्णे पाउ भूआ तं वदह णं देवाणुप्पिआ ! किं करेमो केव मे मणसाइए तणं ते आवाड चिलाया मेहमुहाणं नागकुमाराणं देवाणं अंतिए एअम सोच्चा णिसम्म हट्टतुट्ठचित्तमाणंदिआ जाव हिअआ उट्ठाए उट्ठेन्ति, उट्ठेत्ता जेणेव मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं जाव मत्थए अंजलि कट्टु मेहमुह णागकुमारे देवे जणं विजयणं वद्धावेंति वद्धावित्ता एवं वयासी - एसणं देवाप्पि ! केs अपत्थिअपत्थर दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरि वीरिएणं हव्वमागच्छर, तं तहा णं घत्तेह देवाणुप्पि ! जहा णं एस अम्हं विसयस्स उवरि वीरिएणं णो हव्वमागच्छर, तरणं ते मेहमुहा णागकुमारा देवा ते आवाड चिलाए एवं वयासी - एस णं भो देवाणुप्पि ! भरहे णामं राया चाउरंतचक्कवट्टी महिद्धीए जाव महासोक्खे, णो खलु एस सक्को केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्यप्पओगेण वा अग्गिप्पओगेण वा मतप्पओगेण वा उद्दवित्तए पडिसेहित्तए वा, तहाविअ णं तुब्भं पिअट्टयाए भरहस्स रण्णो उवसग्गं कमो किट्टु तेसि आवाडचिलायाणं अंतिआओ अवक्कमंति, अवक्कमित्ता वेउव्वि समुग्धारणं समोहणंति, सम्मोहणित्ता मेहाणीअं विउब्वंति विउव्वित्ता जेणेव भरहस्स रण्णो विजयखंधावारणिवे से तेणेव उवागच्छंति उवागच्छित्ता उपि विजयक्खंधावारणिवेसस्स खिप्पामेव पतणुतणायंति. खिप्पामेव विज्जुयायंति विज्जुयाइता खिप्पामेव जुगमुसलमुट्ठियमाणमेत्ताहि धाराहिं ओघमेवं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था || सू० १९ ॥ - छाया - ततः खलु ते आपातकिराताः सुषेण सेनापतिना हतमथिताः यावत्प्रतिषेधिताः सन्तो भीताः त्रस्ताः व्यथिताः उद्विग्नाः सब्जातभयाः अस्थामानः अबलाः अवीर्याः अपुरुपकारपराक्रमाः अधारणीयमिति कृत्वा अनेकानि योजनानि अपक्रामन्ति, अपक्रम्य एकतो ९६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy