SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- सू. ११ दक्षिणार्थभरतनिरूपणम् लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुद पुठ्ठा, पञ्चथिमिल्लाए कोडीए पच्चथिमिल्लं लवणसमुदं पुट्ठा णव जोयणसहस्साइं सत्तय अडयाले जोयणसए दुवालस य एगृणवीसइभाए जोयणस्स आयोमेणं तीसे धणुपुढे दाहिणेणं णव जोयणसहस्साइं सत्तच्छावडे जोयणसए इक्कं च एगूणवीसइभागे जोयणस्स किचिविसेसाहिए परिक्खेवेणं पण्णत्ते । दोहिणद्ध भरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते ? गोयमा ! बहसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव णाणाविह पंचवण्णेहिं मणीहिं तणेहिं उवसोभिए, तं जहाकित्तिभेहि चेव अकित्तिमेहिंचेव । दाहिणद्धभरहेणं भंते वासे मणुयाणं केरिसए आयोरभावपडोयारे पण्णत्ते ? गोयमो ! ते णं मणुया बहुसंघयणा बहुसंठाणा बहुउच्चत्त पज्जवा बहु आउ पज्जवा बहूई वासाइं आउं पालेति. पालित्ता अप्पेगइया निरयगामी अप्पेगइया तिरियगामी अप्पेगइयो मणुयगामी अप्पेगइया देवगामी अप्पेगईया सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करेइ ॥सू०११॥ छाया--क्य खलु भदन्त ? जम्बूद्वीपे द्वीपे दक्षिणार्द्धभरतं नाम वर्ष प्राप्तम् ?, गौतम ! वैताढ्यस्य पर्वतस्य दक्षिणे दक्षिणलवणसमुद्रस्य उत्तरे पौरस्त्यलवणसमुद्रस्य पाश्चात्ये पाश्चात्यलवणसमुद्रस्य पौरस्त्ये अत्र खलु जम्बूद्वीपे द्वीपे दक्षिणार्द्ध भरत नाम वर्ष प्रज्ञप्तम्, प्राचीनप्रतीचीनायतम् उदीचीनदक्षिणविस्तीर्णम् अर्द्धचन्द्रसंस्थानसंस्थितं त्रिधा लवणसमुद्रं स्पृष्टं, गङ्गा सिन्धुभ्यां महानदीभ्यां त्रिभागप्रविभक्तं द्वे अष्टात्रिंशं योजनशतं त्रींश्चैकोनविंशतिभागान योजनस्य विष्कम्भेण । तस्य जीवा उत्तरे प्राचीन प्रतीचीनाऽऽयता द्विधा लवणसमुद्रं स्पृष्टा पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया कोटचा पाश्चात्यं लवणसमुद्रं स्पृष्टा । नव योजन सहस्राणि सप्त च अष्ट चत्वारिंशानि योजनशतानि द्वादश च पको वतिभागान् योजनस्य आया. मेन, तस्याः धनुस्पृष्ट दक्षिणे नव योजनसहस्राणि सप्त षट् षष्टयधिकानि योजनशतानि एक चैकोनविंशति भागानू योजनस्य किचिंद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम् । दक्षिणाद्ध જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy