SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू०१८ भरतसैन्यस्थितिदर्शनम् ७४९ गौडमतेन वा चामरा इत्यावन्तः शब्दः अथ देवमतिविकल्पितादि विशेषणविशिष्ट उच्चैःश्रवानाम शक्रहयोऽपि स्यादित्याह-'अणभवाह' अनभ्रवाहम्-अनभ्रचारि अभ्र वाहः अथवा अनभ्रवाहम् अभ्रे-आकाशे अनागामि इत्यर्थः इन्द्रतुरगस्तु अकाशमार्गगामी एतावान् भेदः इन्द्रावस्तदन्यम् 'अभलणयणं' अभेलनयनम्-अभेले असंकुचिते नयने यस्य तत्तथा अतएव 'कोकासिअबहलपत्तलच्छं' कोकासिते विकसिते बहले दृढे अनश्रुपातित्वात् पत्रले-पक्ष्मवती न तु ऐन्द्र लुप्तिकरोगवशाद्रोमरहित अक्षिणी यस्य तत्तथा 'सयावरणनवकणगतवियतवणिज्जतालुजीहासयं' सदावरणनवकनकतप्ततपनीयतालुनिहास्यम् तत्र सदावरणे शोभायं दंशमशकादिरक्षार्थ वा प्रच्छादनपटे नवकनकानि नव्यस्वर्णानि यस्य तत्तथा स्वर्णतन्तु स्यूत प्रच्छादनपटमित्यर्थ , तप्ततपनोयं तापित रक्तसुवर्णम् तद्वद् अरुण तालुजिहे यत्र तदेवंविधमास्यं मुखम् यस्य तत्तथा ततः पूर्वविशेषणेन कर्मधारयः पुनः कीदृशम् 'सिरिआभिसे अघोणं' श्रीकाभिषेकघोणम् तत्र श्रीकाया लक्ष्म्या अभिषेकः अभिषेचनं नाम शरोरलक्षणं घोणायां नासिकायां यस्य तत्तथा 'पोक्खरपत्तमिवसलिलविंदुजुयं' पुष्करपत्रमिव सलिलबिन्दुयुतम् यथा पुष्पकरषत्रं कमलपत्रं हो प्रसिद्धि है इसलिये कहा गया है। अथवा गौड के मतानुसार चामर शब्द आबन्त है इसलिये इसे यहां आबन्त कहा गया है । ( अणभवाहं ) यह अश्वरत्न अनभ्र चारी था । इन्द्र का अतिप्रिय उच्चैःश्रवा नाम का घोड़ा अभ्रंचारी होता है । पर यह ऐसा नहीं था । (अमेलणयणं, कोकासियबहलपत्तलच्छं, सयावरणणवकणगतवियतवणिज्जतालु जोहासय ) इसकी दोनों आँखें असंकुचित थीं । अतएव वे विकसित थीं, बहल-दृढ़-थीं, और पत्रल- पक्ष्मवती थी। दंशमशकादि के निवारण करने के लिये या शोभा के लिये इसके प्रच्छादन पट में नवीन स्वर्ण के तार गुंये हुए थे। मर्थान् इसका जो प्रच्छादन पट था वह स्वर्ण के तंतुओं का बना हुआ था। तथा इसके मुख के तालु और जिहा ये दोनों तापितरक्त सुवर्ण की तरह अरुण थे । (सिरियाभिसे अघोणं ) लक्ष्मी के अभिषेक का शारीरिक लक्षण इसकी नाप्तिका के उपर था। ચામર શબ્દને જે સ્ત્રીલિંગ વાચક કહેવામાં આવેલ છે, તે તત્કાલીન સમયમાં એની એવી જ પ્રસિદ્ધિ હતી એથી આમ કહેવામાં આવેલ છે. અથવા ગૌડના મત પ્રમાણે ચામર શબ્દ मान्त छ. मेथी ४ मे माही Ind हेवामा मावस छे. (अणभवाहं) से શ્રેષ્ઠ અશ્વ અનર્ભચારી હતા. ઈન્દ્રને ઉંચી શ્રવા નામક અAવ અજૅચારી હોય છે પરંતુ से अ माशयारी नहता. अमेलणयणं कोकासियबहलपत्तलच्छ, सयावरणणवकजगतवियतवणिज्जतालुजीहासयं ) अनी मन्ने मान सथित हती. मेथी ते वि સિત હતી. બહલ- દઢ હતી અને પત્રલ- ૫ક્ષ્મવતી હતી. દંશ મશકાદિ ના નિવારણ માટે અથવા શોભા માટે એના પ્રછાદન પટમાં નવીન સ્વર્ણન તારો ગ્રથિત હતા. એટલે કે જે પ્રછાદન પટ હતું તે સ્વર્ણન તંતુઓથી નિર્મિત હતું. તેમજ એના મુખના તાલ અને शिक्षा से पन्ने तापित २५त सुपानी म अरु तi. (सिरियाभिसेअघोणं) सभीन। अलिषेनु शारीरि क्षए भेनी नcिh 6५२ हेतु. (पोक्सरपत्तमिवसलिलबिदुजुयं) જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy