SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू०१८ भरतसैन्यस्थितिदर्शनम् ७४७ सकाः दर्पणाकाराः अश्वालङ्कारविशेषा यत्र तदेवंविधम् अहिलाणं मुखसंयमनविशेषो यस्य तत्तथा सुवर्णमयलगामयुक्तमित्यर्थः तथा 'वरकणगमुफुल्लथासगविचित्तरयणरज्जुपासं' वर कनकमुपुष्पस्थासकविचित्ररत्नरज्जुपार्श्वम् तत्र वरकनकमयानि मुष्ठ शोभमानानि पुष्पाणि स्थासकाश्च अश्वालङ्कारविशेषाः तैर्विचित्रा रत्नमयी रज्जुः पार्श्वयोः पृष्ठोदरान्तवयवयवविशेषयोर्यस्य तत्तथा बध्यन्ते हि पट्टिकाः पर्याणदृढीकरणार्थमश्वाकनामुभयोः पाश्च योरिति तथा 'कंचणमणिकणगपवरगणाणाविह घंटिआजालमुत्तियाजालएहिं' काञ्चनमणिकनकप्रवरकनानाविधघण्टिकाजालमौक्तिकजालैः तत्र काश्चनयुतमणिमयानि केवल कनकमयानि च प्रवरकाणि पत्रिकाभिधानभूषणानि अन्तराऽन्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौक्तिकजालानि च तैः 'परिमंडियेणं पटेण सोभमाणेण सोभमाणं परिमण्डितेन विभूषितेन पृष्ठेन शोभमानेन शोभमानम् 'कक्केयणइंदनीलमरगरमसारगल्लमुहमंडणरइअं' कर्केतनेन्द्रनीलमरकतमसारगल्लमुखमंडलरचितम् तत्र कर्केतनः रत्नविशेषः इन्द्रनीलः इन्द्रधनुर्वत् नीलः ईषत् नीलवर्णरत्नविशेषः अतसीवर्णवत्, मरकतः नील-रत्नविशेष: दुर्वावर्णवत् मरतगल्लः एकप्रकारक रत्नविशेष तैः रचितं सज्जितं निर्मितं मुखमण्डलं यस्य तत्तथा तत् अथवा अस्य स्थापिहुए चक्रवर्ती के मनोऽनुकूल होती थी। ( तवणिज्जथासगाहिलाणं ) इसके मुख ऊपर की जो लगाम थी वह सुवर्णनिर्मित स्थासकों से-दर्पणाकारके अलङ्कारो से युक्त थी, ( वरकणगसुफुल्ल थासगदिचित्तरयणरज्जुपासं ) इसकी तंगरूप जो रस्सी थी वह रत्नमय थी एवं वरकनकमय सुन्दर पुष्पों से तथा स्थासकों से अलंकारविशेषों से विचित्र थी ( कंचणमणिकणगपयरगणाणाविह घंटियाजालमुत्तियाजालएहिं परिमंडि येणं पटेण सोभमाणेण सोभमाणं ) काञ्चन युक्तमणिमय और केवल कनकमय ऐसे पत्रक नामके अनेक भूषण बीच-२ में जिनमें जरे हुए हैं ऐसे अनेक प्रकार के घण्टिकाजालों से तथा मौतिक जालों से परिमंडित सुन्दर पृष्ठ से जो सुशोभित है। ( कक्केयण इंदणीलमरगयमसारगल्लमुहमंडणरइअं) कर्केतन इन्द्रनीलमणि, मरकतमणि, एवं मसारगल्ल इन सबसे जिसका मुखमंडलसज्जित किया गया है। सनी ०५२ सवार थये। यता ना मन भु४५ ४ थती ती. (तवणिजथासाहिलाण) એના મુખની જે લગામ હતી તે સુવર્ણ નિમિત સ્થાસકથી દર્પણાકારના અલંકારોથી युक्त हता. ( वरकणव सुफुलथासगविचित्तरयणरज्जुपासं ) नी त ३५ २ राशता તે રત્નમય હતી તેમજ વ૨ કનકમય સુંદર પુથી તથા સ્થાસકથી અલંકાર વિશેષોથી વિચિત્ર हती. (कंचणमणिकणगपयरगणाणाविह घंटियाजालमुत्तियाजालेहिं परिमंडियेणं पटेण सोभमा णेण सोभमाण) यन युत भविभय भने ३४ नभय वा पत्राना मन मानुष। મધ્યમાં જેમનામાં જડિત છે, એવા અનેક પ્રકારના ઘટિકા જાથી તેમજ મૌક્તિક જા साथी परिभडित सु२ ४था रे सुशालित छ. (कक्केयण इंदणीलमरगयमसारगल्लमुह मंडणरइ) तन-छन्द्रनामा भ२४तमा तम मसा२८ मे सवेथा रेनु भुम મંડળ સજિત કરવામાં આવેલ છે અથવા એ પૂર્વોક્ત સ્થાપિતકકેતનાદિ રનમાં જેના જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy