SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू० १६ उन्मग्ननिमग्नजलय्यो महानद्योः स्वरूपनिरूपणम् ७२७ विष्टौ सुखसंक्रमौ सेतु द्वयं कुरुष्वेत्यग्रे सम्बन्धः कीदृशौ तौ इत्याह-अनेकानि स्तम्भशतानि तेषु सन्निविष्टौ ---सुसंस्थितौ अथवा अनेकानि स्तम्भशतानि सन्निविष्टानि संलग्नानि ययोः तौ तथा अत एवाचलौ महाबलाक्रान्तत्वेऽपि न स्वस्थानाच्च लतः अकम्पो दृढौ अथवा अचलो गिरिस्तद्वद् अकम्पौ मकारोऽलाक्षणिकः अभेधकवचाविव अभेद्यकवचौ दृढो अभेद्यसन्नाहौ जलादिभ्यो न भेदं यातौ जलादिभिरपि अभेद्यौ इत्यर्थः, ननु अनन्तरोक्तविशेषणाभ्यामुतरतां जनानां तदुपरि पातशङ्काया अभावेऽपि उभयपार्श्वयो जलपातशङ्का स्यादेवेत्याह-सालम्बनबाहौ इति, सालम्बने-उपरिगच्छतां जनानामवलम्बनभूतेन दृढतरभित्तिरूपेण आलम्बनेन सहितौ बाहौ-उपयपाश्वौं ययोस्तौ तथा, तथा 'सव्यरयणामए' सर्वरत्नमयौ--सर्वात्मना रत्नमयौ यद्वा सर्वजातीय रत्नयुक्तौ तथा 'सुहसंकमे सुखसंक्रमौ सुखेन संक्रमः-पादविक्षेपो यत्र तो. इदृशौ संक्रमौ सेतू कुरुष्व 'करित्ता' कृत्वा 'मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि 'मम एताम आज्ञप्तिकां क्षिप्रमेव शीघ्रमेव प्रत्यर्पयेति । अथ स वर्द्धकिरत्ननामः किं कृतवान् इत्याह 'तएण' इत्यादि 'तएणं से बद्धइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हटतुचि तमा दिए जाव विणएण पडिसुणेइ ' ततः खलु तत् वर्द्धकिरत्नं भरतेन राज्ञा एवम उक्त प्रकारेण उक्त - कथितं सत् हृष्टतुष्टचित्तमानन्दितं यावत् विनयेन प्रतिशृणोति स्वीकरोति 'पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'खिप्पामेव उम्मग्गणिम्मग्गजलासु महाणअप तथा दृढकवचके जैसे अभेद्य ऐसे दो पुलों को बनाओ इनपुलों के उभयप व में आलयन हो जिससे उन महानदियों में उनके ऊपर से चलनेवालों में कोई गिर न सके (सव्वरयणामए) दोनो पुल सर्वात्मना रत्नमय हो अथवा सर्वजाति के रत्नो द्वारा निर्मित हुए हो और जिन पर सुखपूर्वक गमनागमन हो सके ( करेत्ता मम एयमाणत्तिय विप्पामेव पच्चप्पिणाहि ) ऐसे दी पुल जब तुम बनाकर तैयार करलो तब हमें इसको पीछे खबर जल्दी से दी (तएणं से बद्धइरयणे भरहेणं रा एवं वुत्ते समाणे हट्टतुट्ठचि तमाणदिए जाव विणएणं पडिसुणेई ) उस वर्द्धकि रत्न ने अपने खामी भरत राजा को आज्ञा को सुना तो वह बहुत ही अधिक हर्षित एवं चित में आनन्दित हुआ और यावत् बड़ी विनय के साथ उसने उनकी आमा स्वीकार कर ली ( पडिसुणित्ता खिप्पामेव उम्मउगमणिमग्गजलासु महाणईसु अणेग खभसयसण्णिપલે તૈયાર કરો એ પુલના ઉભયપાકમાં આલંબને હોય કે જેથી તેમની ઉપર થાને. ५सार थनार ५ त महानदीमामा पडेना. (सव्वरयणामए) मेमन्ने पुती समिती નમય હોય અથવા સર્વ જાતિના રનો દ્વારા નિર્મિત હોય કે જેથી તેમની ઉપરથી સખ પર્વ, शमन-मामन यश. (करे ता मम एयमाणत्तियं खिप्पामेव पच्चपिणाहि) मेरा मन पुटी यारे तैयार थ य त्या त२ अमने सूयना मापा. (तएणं से वद्धहरयणे भरहेणं रण्णा एवं वुत्ते समाणे हट्ट तुट्ठचित्तमाणदिए जाव विणएणं पडिसणेड) प (સુથારે) જ્યારે પિતાના સ્વામીની આજ્ઞા સાંભળી તે તે અતીવ હર્ષિત તેમજ ચિન આનંદિત થયા. યાવત અતીવ વિનમ્રતાથી તેણે પિતાના સ્વામીની આજ્ઞા સ્વીકારી હતી (पडिसुणित्ता सिप्पामे उमग्गणिमग्गजलासु महार्हसु अणेणखंभसयसण्णिविढे जाव सहयो જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy