SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. वक्षस्कारः सू०१६ उन्मन्ननिमग्नजलय्यो महानद्योः स्वरूपनिरूपणम् ७२५ या सकरं वा जाव मणुस्से वा पक्खिप्पइ' यत् खलु निमग्नजलायां महानयां तृणं वा पत्रं वा काष्ठं वा शकेरा वा यावत् पदात् अश्वो धा हस्ती वा रथो वा योधो वा मनुष्यो वा प्रक्षिप्यते 'तण्णं णिमग्नजला महाणई तिक्खुत्तो आहुणि आहुणि अंतो जलंसि णिमज्जावेइ' तत् पूर्वोक्तं वस्तु जातं खलु निमग्नजला महानदी त्रिः कृत्वः अधृयाध्य त्रीनू वारान् भ्रमयित्वा भ्रमयित्वा अन्तर्जलम् जलमध्ये किं ? निमज्जयति अत एव निवज्जयत्यस्मिन् तृणादिकमखिलं वस्तु जातमिति निमग्नम्, बहुलवचनादधिकरणे क्त प्रत्ययः, निमग्नं जलं यस्यां नद्याम् सा निमग्नजला, से तेणठेणं गोयमा एवं वुच्चइ उम्मग्गणिमग्ग जलाओ महाणइओ' अथ तेनार्थेन गौतम ! एवमुच्यते उन्म - ग्ननिमग्नजले महानद्यौ इति, अनयोश्च यथाक्रमम् उन्मज्जकत्वे वस्तु स्वभाव एव इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्तारायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये द्वियोजनम् अन्तरम् अनयो यथा गुहामध्य देशवत्तित्वं तथा सुलभबोधाय स्थापनया दर्यते यथा ४१७।३।२।३।१४७& अथ दुरवगाहे नद्यौ विबुध्य भरतो यच्चकार तदाह- 'तएणं' इत्यादि 'तएणं से भरहे राया चक्करयणदेसियमग्गे अणेगरायसहस्साणुयायमग्गे' ततः खलु स भरतो राजा चक्ररत्नदेशितमार्गः चक्ररत्नेन देशितो दर्शितो मार्गों यस्मै स तथा, तथा -अनेकराजसहस्रानुयातमार्गः तत्र अनेकैः राजसहस्रेरनुयातः-अनुचलितो मार्गों यस्य स तथा, चक्ररत्नप्रदर्शितमार्गमनुसृत्य गच्छतः चकवत्ति भरतस्य पश्चात् अनेके राजानः प्रयान्तीत्यर्थः। 'महया उकिट सीहणाय जाव करेमाणे करेमाणे' महतोत्कृष्ट 'सिंहनाद यावद् बोलकलयोजन की विस्तार वाली है गुहा का आयाम और विस्तार जैसा इनका विस्तार और आयाम है तथा ये दो-२ योजन के अन्तर वाली हैं । गुहा के मध्यदेश में ये हैं । इनकी स्थापना इस प्रकार से है-॥४ १७।३।२।३१७.४।। जब भरत ने इन दोनो नदियों को ॥४ १७ दुरावगाह जाना तो उसने क्या किया इस वात को सूत्रकार समझाते हुए कहते हैं-(तएणं से भरहे राया चक्करयणदेसियमग्गे अणेगरायवरसहस्साणुयायमग्गे) चकरत्न से जिसे मार्ग दिखाया जा रहा है, एवं जिसके पी२-२ हजारों राजा महाराजा चल रहे है ऐसा वह भरत राजा (महाया उक्किट सीह । જન જેટલી વિસ્તારવાળી છે. ગુફાના આયામ અને વિસ્તાર જેવા જ એમના વિસ્તાર અને આયામ છે. તેમજ એ મહાનદીઓ બે જન જેટલા અંતરવાળી છે. ગુફાના મધ્ય शिमा मे महानही। छे. समनी स्थापना मा प्रमाणे छ- ॥ ४ १७ । ३ । २ । ३ १७ ४ ॥ ब्यारे मरत। मन्ने नहीने ॥४ १७ दुरावा की त्यारे ते शु यु. मे पातने सूत्र।२ २५८ तां 3 छ । (तपणं से भरहे राया चक्करयणदेसि. ' यमग्गे अणेगरायवरसहस्लानुयायमग्गे) २२त्नथी ने भाग मतावामां मावी रह्यो छ છે અને જેની પાછળ-પાછળ હજારે રાજા-મહારાજાઓ ચાલી રહ્યા છે, એવે તે ભરત જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy